Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
पंचाशद्-दिवसे पर्युषणा कर्तव्या । तस्याः कारणानि दर्शितानि सामाचारि-सूत्राणां कतिचित्पदव्याख्या । उपाश्रयात्सप्त-गृहगणना-मतान्तरम् । चउत्यभत्तियस्सत्ति । अयमिति प्रत्यक्षीकरणे एवतिएत्ति वक्ष्यमाणो विसेसो, पातोत्ति प्रातः ण चरिमपोरिसीए, वियडं-उग्गमादिसुद्धं, णण्णत्थ आयरिय-उवज्झायगिलाण खुड्डतो वा संलिहिता संपमज्जिता धोवित्ता, पज्जोसवित्तए परिवसित्तए ण संथरति, थोवं तं, ताहे पुणो पविसति ।
छट्ठस्स दो गोयरकाला, किं कारणं ? सो पुणोवि कल्लं उववासं काहिति, जति खंडिताणि तत्तियाणि चेव कप्पंति । किस एगवारा गिण्हितुं ण धरेति ? उच्यते-सीतलं भवति संचय-संसत्त-दीहादी दोसा भवंति । भुत्ताणुभुत्ते य बलं भवति, दुःखं च धरितित्ति ।
एवं अट्टमस्सवि तिन्नि । व्यपगतं अष्टं व्यष्टं 'विकृष्टं वा तिन्निवि गोयरकाला सव्वे चत्तारिवि पोरिसितो आहाराणंतरं पाणगं निच्चभत्तिगस्स सव्वाइं जाणि पाणेसणाए भणिताणि, अथवा वक्ष्यमाणानि नव वि उस्सेदिमादीणि | चउत्थभत्तियस्स तयो-उस्सेदिमं पिटुं 'दीवगा वा, संसेदिम-पण्णं उक्कड्डेउं सीतलएणं सिच्चति, चाउलोदगं चाउलधोवणं । छठे तिलोदगं लोविताणवि तिलाण धोवणं, मरहठ्ठादीणं तुसोदगं वीहिउदगं, जवउदगं-जवधोवणं जवोदगं । आयामगं-अवस्सावणं, सोवीरगं-अंबिलं, सुद्धवियडं उसिणोदगं । भत्तपच्चक्खातस्स ससित्ये आहारदोसा, अपरिपूते कट्ठादि, अपरिमिते अजीरगादिदोसा |
संखादत्तिओ परिमितदत्तिओ लोणं थोवं दिज्जति, जइ तत्तिलगं भत्तपाणस्स गेण्हति सावि दत्ती चेव || पंचत्ति णेम्मं 'चउरो तिन्नि दो एगो वा, छ सत्त वा मा एवं संच्छोभो, कताइ तेण पंच भोयणस्स लद्धातो तिन्नि पाणगस्स, ताहे ताओ पाणगच्चियातो भोयणे संछुभंति तन्न कप्पति, भोयणच्चियातो वा पाणे संछुब्भंति, तंपि ण कप्पति ।
वासावासं तंमि वासावासे पज्जोसविते णो कप्पति उवस्सतातो जाव सत्त घरंतरं संन्निवताइतुं, आत्मानं अन्यत्र चरितुं चारए । सह उवस्सयातोत्ति सह सेज्जातरघरेणं सत्त एताणि । अन्नो भणति सेज्जातरघरं वज्जेत्ता सत्त, अण्णो भणति सेज्जातरघरातो परं परंपरेण अन्नाणि सत्त ।
वासावासं जं किंचि कणगफुसितं उसा महिता वासावासं पडति उदगविराधणत्ति कातुं । अगिह अब्भावगासो तत्थ अद्धसमुद्दिट्ठस्स बिंदू पडेज्ज । १. अष्टमस्योपरि । २. महाराष्ट्रेषु प्रतीताः ३. लवितानामपि छेदितानामित्यर्थः । ४. अगालिते । ५.सीमा । adddddddddddda१०३dddddddddddddha

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174