Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 78
________________ कीदशा निर्वाणमभिगच्छति । भयमेव भैरवं भयभेरवं । अहवा भयं जं किंचित् भेरवा सीह-वग्घ-पिसायादी खमति-सहति । उवसग्गा चउव्विधावि । ततो तस्सेवंगुणजातीयस्स ओहिणाणं भवति । केरिसस्स ? संजतस्स पुढवादि १७ । बारसविहे य तवे आसितस्स ||५|| 'तवसा 'अवहडलेसस्स' सिलोगो । द्वादशप्रकारेण तपसा अपहृता असोभणा लेसा कण्हलेस्सादि ३ द्रव्यार्चिर्वह्निशिखा, दंसणं-ओहिदंसणं परिसुज्झति विसुज्झति, तेण किं पस्सति ? उच्यते-उड्डलोगं अहोलोगं तिरियलोगं च पस्सति, जे तत्थ भावा जीवादि, कम्माणि वा जेहिं तत्थ गम्मति सर्वात्मना सव्वदिसं वा ||६|| ±सुसमाहड-लेसस्स सिलोगो । सुड्डु समाहितातो लेस्सातो जस्स स भवति सुसमाहडलेसो तेउ-पम्ह-सुक्कतो । अवितक्कस्स तक्का वीमंसा उहा, भिक्खणसीलो भिक्खू, सव्वतो विप्पमुक्कस्स अब्भितरसंजोगा बाहिरसंजोगा य तेण सव्वेण विप्पमुक्कस्स आता ज्ञानमेव पज्जवेति भावान् जानीते ||७|| केरिसस्स केवलनाणं भवति ? उच्यते- 'जता से णाणावरणं० ' सिलोगो कंठो ॥८॥ केरिसस्स केवलदंसण उप्पज्जति । उच्यते-जता से दंसणावरणं० सिलोगो कंठो ॥९॥ `पडिमाए विसुद्धाए० ́ सिलोगो । पडिमत्ति- जाओ मासिगादि-बारस भिक्खू-पडिमातो | अहवा इमातो चेव रयहरण-गोच्छग-पडिग्गह-धारिगा पडिमा । अहवा मोहणिय-कम्म-विवज्जितो अप्पा | अहवा विशुद्धा प्रतिज्ञा ण इहलोगपरलोग-निमित्तं असेसं-निरवसेसं जाणति अक्षयं तत् ज्ञानं सुसमाहिता सुटु आहिता समाधिता ||१०|| 'सेसा सिलोगा' कंठा ॥११- १५॥ 'चिच्चा ओरालिया बोंदिं० ' सिलोगो । केवलि मरणं चेच्चा छेदेत्ता उरालियं बोंदिति सरीरं नामं गोत्तं च । चशब्दात् तेयगं कम्मगं च । उक्तं चउरालिय तेया कम्मगाइं सव्वाइं विप्पजहति आउयं वेदणिज्जं च चिच्चा भवति रतो । अरजा अकर्मा ||१६|| एवं अभिसमागम्म सिलोगो । एवमवधारणे । अभिराभिमुख्ये सं एगीभावे आङ मर्यादाभिविध्योः । गमृसृपृगतौ सर्व एव गत्यर्था धातवो ज्ञानार्था ज्ञेयाः । आभिमुख्यं सम्यग् ज्ञात्वेत्यर्थः । किं कायव्वं ? सोभणं चित्तं आदाय, १. 'अवहड-ऽच्चिस्स' पाठान्तरम् ।' २. `सुसमाहित-लेसस्स' पाठान्तरम् । ४५ తరత

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174