Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
एवं छंदरागं-छंदो णामा-इच्छा लोभो, रागो नाम तीव्राभिनिवेशः । स एवं मिथ्यादृष्टिभूत्वा इमेसु आसव-दारेसु पक्त्तति । से य भवति महेच्छादी-सेत्तिजो सो भणितो अकिरियावादी तस्स निर्देशः, महती इच्छा जेसिं ते महिच्छाराज्य-विभव-परिवारादिषु महती इच्छा महिच्छा, महारंभो जीववह इत्यादि, महापरिग्रहा-राजानो राष्ट्रपतय इत्यादी । अधर्मेणाचरतीत्यधार्मिकः । अधर्ममनुगच्छतीत्यधर्मानुगः । आधर्मिकाणि कर्माण्यासेवत्यधर्मसेवी । अधर्मो इहो जस्स स भवति अधम्मिट्ठो । अधम्मं अक्खाइत्ति अधम्मक्खाई । अधम्मं पलोएतीति अधम्म-पलोइ । अधम्मेसु रजतीति अधम्म-रजणो । अधम्मे सील-समुदाचारो जस्स स भवइ अधम्म-सील-समुदाचारो |
अधम्मेण चेव वित्तिं कप्पेमाणो विहरति, वृत्त्यर्थमेव च हण च्छिंद भिंद वेअंतए हणेति कस-लउड-लतादीहिं, छिंदति कण्णोणासिगा-सीसादीणि, भिंदइ सीस-पोट्टाइं, विकिंतति वज्झो, चंडो रोद्दो, असुरा चंडा रोद्दा, जे हिंसादीणि कम्माणि करेंति । क्षुद्रो णाम सयण-सहवासे वि ण मुंचति । असमिक्खित-कारी साहसितो | निच्चं मारेमाणस्स विकंतमाणस्स य, णीली-रयगस्स व णीलीए, एवं तस्स लोहित-पाणित्ति-लोहितपाणी ।
___ उक्कुंचणे कुंच कौटिल्येउद्भवोर्ध्वभावे पच्छेदनेषु, ईषत्कुंचनमाकुं चनं जधा कोति कंचि "सुण्हगं तत्य कोति माणुसाण विचक्खणो चिट्ठति, सो जाणति मा एस वंचिज्जंतं इमं दटुं आइक्खिति । एतस्स राउले वा कहेहिति । ता उक्कंचेऊण अच्छति जाव सो वोलेति, वंचू-प्रलंभने-वंचनं जधा-अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणियाहिं । मृगो हि गीतएण वंचिज्जति | अधिका कृति=निःकृति अत्युपचार इत्यर्थः । यथाप्रवृत्तस्योपचारस्य निर्वृत्तिर्दष्ट. लक्षणं, अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी रायाणएण अत्युपचारेण गहेतो । जं अलिय-विकल-विज्झल-धम्मज्झय-सील-सिडिलक्खेहि वीसंभकरणमधियछलेहिंति बेंति । नियडेत्ति देस-भासा-विवज्जय-करणं कवडं । जधाआसाढभूतिणा आयरितो उवज्झाय-संघाडइल्लग अप्पणो य चत्तारि मोयगा णिक्कालिता । कूडं कूडमेव लोकसिद्धत्वात् । जहा कूड-करिसावण-कूडतुलाकूटमाणमिति | सातिसय-संपओग-बहुला शोभनोऽतिशयः स्वातिशयन्यूनगुणा
१. अधर्मस्य इमानि आधर्मिकाणि । २. मूर्ख वञ्चमानस्य पार्श्वस्थविचक्षणपुरुषभयात् कञ्चित् कालं निश्चेष्टीभवनम् । ३. 'प्रच्छादनेषु' इति संभाव्यते । ४. सूक्ष्म विचक्षणमित्यर्थः । ५. 'निवृत्ति' संभाव्यते । ६. विह्वलादिः । adddddddddddddddddddddds ५६ addddddddddddddddda

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174