________________
"श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
एवं छंदरागं-छंदो णामा-इच्छा लोभो, रागो नाम तीव्राभिनिवेशः । स एवं मिथ्यादृष्टिभूत्वा इमेसु आसव-दारेसु पक्त्तति । से य भवति महेच्छादी-सेत्तिजो सो भणितो अकिरियावादी तस्स निर्देशः, महती इच्छा जेसिं ते महिच्छाराज्य-विभव-परिवारादिषु महती इच्छा महिच्छा, महारंभो जीववह इत्यादि, महापरिग्रहा-राजानो राष्ट्रपतय इत्यादी । अधर्मेणाचरतीत्यधार्मिकः । अधर्ममनुगच्छतीत्यधर्मानुगः । आधर्मिकाणि कर्माण्यासेवत्यधर्मसेवी । अधर्मो इहो जस्स स भवति अधम्मिट्ठो । अधम्मं अक्खाइत्ति अधम्मक्खाई । अधम्मं पलोएतीति अधम्म-पलोइ । अधम्मेसु रजतीति अधम्म-रजणो । अधम्मे सील-समुदाचारो जस्स स भवइ अधम्म-सील-समुदाचारो |
अधम्मेण चेव वित्तिं कप्पेमाणो विहरति, वृत्त्यर्थमेव च हण च्छिंद भिंद वेअंतए हणेति कस-लउड-लतादीहिं, छिंदति कण्णोणासिगा-सीसादीणि, भिंदइ सीस-पोट्टाइं, विकिंतति वज्झो, चंडो रोद्दो, असुरा चंडा रोद्दा, जे हिंसादीणि कम्माणि करेंति । क्षुद्रो णाम सयण-सहवासे वि ण मुंचति । असमिक्खित-कारी साहसितो | निच्चं मारेमाणस्स विकंतमाणस्स य, णीली-रयगस्स व णीलीए, एवं तस्स लोहित-पाणित्ति-लोहितपाणी ।
___ उक्कुंचणे कुंच कौटिल्येउद्भवोर्ध्वभावे पच्छेदनेषु, ईषत्कुंचनमाकुं चनं जधा कोति कंचि "सुण्हगं तत्य कोति माणुसाण विचक्खणो चिट्ठति, सो जाणति मा एस वंचिज्जंतं इमं दटुं आइक्खिति । एतस्स राउले वा कहेहिति । ता उक्कंचेऊण अच्छति जाव सो वोलेति, वंचू-प्रलंभने-वंचनं जधा-अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणियाहिं । मृगो हि गीतएण वंचिज्जति | अधिका कृति=निःकृति अत्युपचार इत्यर्थः । यथाप्रवृत्तस्योपचारस्य निर्वृत्तिर्दष्ट. लक्षणं, अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी रायाणएण अत्युपचारेण गहेतो । जं अलिय-विकल-विज्झल-धम्मज्झय-सील-सिडिलक्खेहि वीसंभकरणमधियछलेहिंति बेंति । नियडेत्ति देस-भासा-विवज्जय-करणं कवडं । जधाआसाढभूतिणा आयरितो उवज्झाय-संघाडइल्लग अप्पणो य चत्तारि मोयगा णिक्कालिता । कूडं कूडमेव लोकसिद्धत्वात् । जहा कूड-करिसावण-कूडतुलाकूटमाणमिति | सातिसय-संपओग-बहुला शोभनोऽतिशयः स्वातिशयन्यूनगुणा
१. अधर्मस्य इमानि आधर्मिकाणि । २. मूर्ख वञ्चमानस्य पार्श्वस्थविचक्षणपुरुषभयात् कञ्चित् कालं निश्चेष्टीभवनम् । ३. 'प्रच्छादनेषु' इति संभाव्यते । ४. सूक्ष्म विचक्षणमित्यर्थः । ५. 'निवृत्ति' संभाव्यते । ६. विह्वलादिः । adddddddddddddddddddddds ५६ addddddddddddddddda