Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 114
________________ स्थापना-निक्षेपः, द्वाराणि च । काल-स्थापना-स्वरुपम् । ऊनाधिक-कारण-मीमांसा । संथारए । खेत्तस्स एगगामस्स परिभोगो, खेत्ताणंत्ति गामादीणं अंतरपल्लीयादीणं, करणे एगत्त-पुहत्तेणं णत्थि । अधिकरणे एगे खेत्ते परं अद्धजोयण-मेराए गंतुं 'पडिएतए, पुहतेणं दुयमादीहिवि अद्धजोयणेहि गंतुं पडिएत्तए । कारणे कालस्स जा मेरा सा ठविज्जति अकप्पिया वासास्तकाले न परिघिप्पंति, कालाणंचउण्हं मासाणं, ठवणा कालेहिं-पंचाहे पंचाहे गते कारणे ठायंति कालम्मि पाउसे ठायंति, कालेसु आसाढपुण्णिमातो सवीसतीराए मासदिवसेस् गतेसु ठायंति कारणे | भावस्स उदयियस्स ठवणा, भावाणं खइयं भावं संकेतस्स सेसाणं भावाणं परिवज्जणा होइ । भावत्ति-भावेणं निज्जरझाए ठाति, भावेहिं निज्जरताए संगहठ्ठताए वेतावच्चं करेति, भावंमि खओवसमिए, भावेस् णत्थि अहवा खओवसमिए भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स भावेसु ठवणा भवति । एवं ताव दव्वादि समासेण भणितं । इदाणिं एते चेव वित्थरेण भणिहामि । तत्थ ताव पढमं कालठ्ठवणं भणामि । किं कारणं ? जेण एवं सुत्तं कालठ्ठवणाए सुत्तादेसेणं परूवेतव्वं । कालो समयादीओ गा० कालो समयादीओ पगयं समयम्मि तं परूविस्सं । निक्खमणे य पवेसे, पाउससरए य वोच्छामि ||६०|| ___ असंखेज्ज-समया आवलिया । एवं सुत्तालावएणं जाव संवच्छरं । एत्थ पुण उडुबद्धण वासास्तेण य पगतं अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावास-पाउग्गे खेत्ते । सरते तातो निग्गमणं । ऊणातिस्ति० गाथा उणाइरित्त-मासऽट्ट विहरिऊण गिम्ह-हेमंते । एगाहं पंचाहं मासं च जहा समाहीए ॥६१।। चत्तारि हेमंतिया मासा चत्तारि गिम्हमासा एते अट्ठ विहरंति । ते पुण अट्ठ मासा ऊणया अतिरित्ता वा विहरिज्ज । कथं पुण ऊणा वा अतिरिता वा भवंति ? | तत्थ ताव जधा ऊणा भवंति तधा भण्णति । काऊण पुव्वद्धं० गाथा काऊण मासकप्पं तत्थेव उवागयाण ऊणा ते । चिक्खल वास रोहेण वा वि तेण ट्ठिया ऊणा ।।६२।। आसाढचाउमासियं पडिक्कंते जति अण्णत्थ वासावासपाउग्गं खेत्तं णत्थि ताहे तत्येव ठिता वासावासं, एवं ऊणा अट्टमासा, जेण सत्तमासा विहस्तिा । १. 'पडिनियतए' पाठान्तरम् । అందుతుయుతులు ముందుంటుం దయతంతుయుతుయుతుందం

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174