________________
स्थापना-निक्षेपः, द्वाराणि च । काल-स्थापना-स्वरुपम् । ऊनाधिक-कारण-मीमांसा ।
संथारए । खेत्तस्स एगगामस्स परिभोगो, खेत्ताणंत्ति गामादीणं अंतरपल्लीयादीणं, करणे एगत्त-पुहत्तेणं णत्थि । अधिकरणे एगे खेत्ते परं अद्धजोयण-मेराए गंतुं 'पडिएतए, पुहतेणं दुयमादीहिवि अद्धजोयणेहि गंतुं पडिएत्तए । कारणे कालस्स जा मेरा सा ठविज्जति अकप्पिया वासास्तकाले न परिघिप्पंति, कालाणंचउण्हं मासाणं, ठवणा कालेहिं-पंचाहे पंचाहे गते कारणे ठायंति कालम्मि पाउसे ठायंति, कालेसु आसाढपुण्णिमातो सवीसतीराए मासदिवसेस् गतेसु ठायंति कारणे | भावस्स उदयियस्स ठवणा, भावाणं खइयं भावं संकेतस्स सेसाणं भावाणं परिवज्जणा होइ । भावत्ति-भावेणं निज्जरझाए ठाति, भावेहिं निज्जरताए संगहठ्ठताए वेतावच्चं करेति, भावंमि खओवसमिए, भावेस् णत्थि अहवा खओवसमिए भावे सुद्धातो सुद्धतरं एवमादिसु परिणमंतस्स भावेसु ठवणा भवति । एवं ताव दव्वादि समासेण भणितं ।
इदाणिं एते चेव वित्थरेण भणिहामि । तत्थ ताव पढमं कालठ्ठवणं भणामि । किं कारणं ? जेण एवं सुत्तं कालठ्ठवणाए सुत्तादेसेणं परूवेतव्वं । कालो समयादीओ गा० कालो समयादीओ पगयं समयम्मि तं परूविस्सं । निक्खमणे य पवेसे, पाउससरए य वोच्छामि ||६०||
___ असंखेज्ज-समया आवलिया । एवं सुत्तालावएणं जाव संवच्छरं । एत्थ पुण उडुबद्धण वासास्तेण य पगतं अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावास-पाउग्गे खेत्ते । सरते तातो निग्गमणं । ऊणातिस्ति० गाथा उणाइरित्त-मासऽट्ट विहरिऊण गिम्ह-हेमंते । एगाहं पंचाहं मासं च जहा समाहीए ॥६१।।
चत्तारि हेमंतिया मासा चत्तारि गिम्हमासा एते अट्ठ विहरंति । ते पुण अट्ठ मासा ऊणया अतिरित्ता वा विहरिज्ज । कथं पुण ऊणा वा अतिरिता वा भवंति ? | तत्थ ताव जधा ऊणा भवंति तधा भण्णति । काऊण पुव्वद्धं० गाथा काऊण मासकप्पं तत्थेव उवागयाण ऊणा ते । चिक्खल वास रोहेण वा वि तेण ट्ठिया ऊणा ।।६२।।
आसाढचाउमासियं पडिक्कंते जति अण्णत्थ वासावासपाउग्गं खेत्तं णत्थि ताहे तत्येव ठिता वासावासं, एवं ऊणा अट्टमासा, जेण सत्तमासा विहस्तिा । १. 'पडिनियतए' पाठान्तरम् । అందుతుయుతులు ముందుంటుం దయతంతుయుతుయుతుందం