SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ "श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ पज्जोसवणत्ति एतं सव्वलोग-सामण्णं पागतिया (३) । गिहत्था एगत्य चत्तारि मासा परिवसंतित्ति परिवसणा (४) । सव्वासु दिसासु ण परिब्भमंतीति पज्जुसणा (५) । वरिसासु चत्तारि मासा एगस्थ अच्छंतीति वासावासो (६) । निव्वाघातेणं पाउसे चेव वासपाउग्गं खित्तं पविसंतीति पढम-समोसरणं (७) । उडुबद्धातो अण्णमेरा ठविज्जतीति ठवणा (८) । उडुबद्धो एक्केक्कं मासं खेत्तोग्गहो भवतित्ति । वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवतित्ति जिट्ठोग्गहो (९) । एषां व्यंजनतो नानात्वं न त्वर्थतः । एषामेकं ठवणानामं परिगृह्य निक्खेवो कज्जति । ठवणाए निक्खेवो गाथा । ठवणाए निक्खेवो छक्को दवं च दवनिक्खेवो । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो उ ||५७।। ओदइयाईयाणं भावाणं जा जहिं भवे ठवणा | भावेण जेण य पुणो ठविज्जए भावठवणा उ ||५८|| नाम-ठवणातो गताओ, दव्वट्ठवणा जाणगसरीर-भवियसरीर-वतिरिता, दव्वं च दव्वनिक्खेवो, जाइं दव्वाइं परिभंजंति जाणि य परिहरिज्जंति । परि जंति तणडगल-छार-मल्लगादि । परिहरिज्जति सचित्तादि ३ । सचित्ते सेहो ण पव्वाविज्जत्ति, अचित्ते वत्थादि ण घेप्पति, पढमसमोसरण (णे) मीसए-सेहो सोवहितो । खेत्तट्ठवणा सकोसं जोयणं, कारणे वा चत्तारि पंच जोयणाई । कालठ्ठवणा चत्तारि मासा , यच्च तस्मिन् कल्प्यं । भावठवणा कोहादि-विवेगो भासासमितिजुत्तेण य होतव्वं । एतेसिं सामित्तादि विभासा कातव्वा । तत्थ गाथा-सामित्ते० । सामित्ते करणम्मि य, अहिगरणे चेव होति छडमेया । एगत्त-पुहत्तेहिं, दवे खेत्त-ऽद्ध-भावे य ||५९॥ दव्वस्स हवणा दव्वट्ठवणा, दव्वाणं वा ठवणा दव्वट्ठवणा, दव्वेण वा ट्ठवणा, वरदव्वेहिं वा ठवणा, दव्वंमि वा ठवणा वरदव्वेसु वा ठवणा । एवं खेत्तकाल-भावेसुवि एगत्त-बहुतेहिं सामित्त-करणा-ऽधिकरणता भाणितव्वा । तत्थ दव्वस्स ठवणा जधा कोइ संथारगं गिण्हति, दव्वाणं जधा तिन्नि पडोगारेणं गिण्हति दव्वेणं जधा-वरिसास्ते चउसु मासेसु एक्कसिं आयंबिलेणं पारिता सेसं कालं अभत्तटुं करेति, दव्वेहिं मासेहिं मासेहिं चत्तारि आयंबिलपारणया एवं निव्विति ओदणंपि, दवम्मि जधा-एगंगिए फलए हातव्वं दव्वेसु जधा- 'दोमादी-कंबी१. ट्यादि-कंबी-निष्पण्ण-संस्तारके । ఉంంంంంంంంంంంం • యంతీయతతంగంతుతం
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy