________________
प्रतिमा-धारिणामाचारः । यावदन्त्य-प्रतिमायामेक-पुद्गल-निरुद्ध-घष्टितया कायोत्सर्गे स्थातव्यम् । पर्युषणा-एकार्थिकानि नामानि । खुज्जगो वा, ईसिं दोवि पादे, पादस्स य पादस्स य अंतरं चउरंगुलं साहट्टसाहरिता, एगपोग्गल-निरुद्धदिट्ठी-रूविदव्वे कम्हिवि अचेयणे निवेसिया दिट्ठी, सचेतण 'अप्पाइव्वति, उम्मेसादीणिवि ण करेति सहमुस्सासं च । २अहापणिहिताणि जं जं धाविति सव्विंदियाणि सोतादीणि ण रागं ण दोसं गच्छति । सेसं कण्ठं ||
॥ भिक्खु-पडिमा नाम सत्तमज्झयणं सम्मत्तं ॥
अथ अट्ठमी दसा पज्जोसमणा-कप्पो अज्झयणं
चू०- संबंधो सत्तमासियं फासित्ता आगतो ताहे वासाजोग्गं उवधिं उप्पाएति वासाजोग्गं च खेत्तं पडिलेहेति । एतेण संबंधेण पज्जोसवणाकप्पो संपत्तो । तस्स दारा चत्तारि । अधिगारा वासावासजोग्गेण खेत्तेण य उवधिणा य जाव वासा समुज्जाता । नामणिप्फन्नो पज्जोसमणाकप्पो दुपदं नाम, पज्जोसमणा कप्पो य, पज्जोसमणाए कप्पो पज्जोसमणाकप्पो । पज्जायाणं तोसमणा पज्जोसमणा । अथवा परि सव्वतो भावे, उस निवासे, एस पज्जोसमणा |
- इदाणिं णिज्जुत्ती-वित्थारो । पज्जोसमणाए गाथाद्वयं । पज्जोसमणाए अक्खराइं होंति उ इमाइं गोण्णाइं। 'परियाय-ववत्थवणा 'पज्जोसमणा य पागइया ||५५|| "परिवसणा 'पज्जुसणा पज्जोसमणा य वासावासो य । "पढमसमोसरणं ति य 'ठवणा 'जेट्ठोग्गहेगट्ठा ।।५६।।
पज्जोसमणा एतेसिं अक्खराणं शक्रेन्द्र-पुरन्दरवदेकार्थिकानि नामानि गुणनिप्फण्णानि गोण्णानि, जम्हा पवज्जा-परियातो पज्जोसमणा-वरिसेहिं गणिज्जति तेण परियाग-ववत्थवणा भण्णति । जधा आलोयण-वंदणगादीसु जहा रातिणियाए कीरमाणेसु अणज्जमाणे परियाए पुच्छा भवति । कति पज्जोसमणातो गताओ उवठ्ठावितस्स ? जम्हा उडुबद्धिया दव्व-खेत्त-काल-भाव-पज्जाया इत्थ पज्जसविज्जंति उज्झिज्जतत्ति भणितं होइ (१) । अण्णारिसा दव्वादिपज्जाया वासास्ते आयरिज्जति तम्हा पज्जोसमणा भण्णति (२) । पागतियत्ति १.अप्रापितव्य इति । २.'अहापणिहाणि' पाठान्तरम् । ३. जं जहावि यं' पाठान्तरम् । ४. उपशमना क्रोधादिपर्यायाणाम् यदिवा ऋतुबद्धसत्कानां द्रव्यादिपर्यायाणामुज्झनं नवानां च वर्षारात्रे समाचरणम् । andidaduddidadduddada ७९ dddddddddddddedias