SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ "श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ सुतनाणकेवली बूया वक्तुं | आदाणं दोसाणं आयतणं वा, हत्येण अधियं सच्चित्तं भूमि परामुसिज्ज । ___ मासियण्णं-ससरक्खण-काएण सुत्तं-सचित्त-रतो ससरक्खो, सेतो पस्सेतो, जल्लो मलो कद्दमीभूतो', मलो हत्यादिघट्टितो अवेति, सो चेव मलो जदा. सेएण उल्लितो भवति तदा पंको भवति । विद्धत्थो परिणतो अचित्तो जातो । सीतोदग-वियडेण वा, सीतं उदयं वियडं भंगा ४- (१) चउत्थ-रसियं (२) उसिणदवं वा सीतलगं (३) उसिणोदग-वियडं फासुगं (४) अवियडं नीवोदगादि । हत्थादीणि कंठाणि, लेवे देंतियाए लेवाडितं, असुइणा वा गाते, किंचि सउणगादिणा, भत्तामासे समुद्दिढे हत्यो धोवति । जहिं सूरो अत्यमेति जले भूमीए वा तहिं भाणे ण निक्खिवति, "लइतएहिं चेव ज्झायति । मासियण्णं गोणस्स वा सत्तं-गोणादि जाव एगा कंठा, दीविओ चित्ततो, अच्छो-अच्छभल्लो, तरच्छो तरक्ख, सेसा कंठा दुट्ठा मारणातो, उमत्तओ 'एरंडइतओ सेसावि तओ (रोसावितओ) वा वह परिणतो आपतति । पदमवि ण ओसरति, उव्वत्तति वा, अपि ग्रहणात् अर्द्धपदमपि, जति ओसक्कति तधावि हरिताणि मइंतो आगच्छति, तेण न ओसक्कति मा अधिकरणं भविस्सति । अदुढे ओसक्कति उवत्तत्ति वा, मा सो उव्वत्तंतो हरिताणि य मद्दिहिति मा अधिकरणं भविस्सति । मासियण्णं णो कप्पति छायातो सीतकालए मम सीतंति काउं उण्हं गच्छति, उण्हकालए वा उण्हमिति कृत्वा छायं गच्छति । जति सीतं उण्हं वा जत्थ ओगासे जता काले तं सीअं उण्हं वा तंमि खेत्ते जले थले वा उवस्सए वा तदा सीतकाले वा उण्हकाले वा एएण पणिधाणेण गच्छति भिक्खादि-कज्जेसु गच्छति ||१|| समत्ताए गच्छं पविसेज्जति विभवेण दो मासिया जाव सत्तमासिया । एयं चेव नाणत्तं दत्तीसु कालेण वा ।।२-७|| पढम-सत्तरातिंदियादिसु कालकतो उपधानकृतो य विसेसो, ण दत्तीपरिमाणं, चउत्यपारणए आयंबिलं, अपाणगं तवोकम्मं "सव्वासिं । णेसज्जितो अचेट्टतो, वग्घारित-पाणी (लंबियपाणी) ईसिपब्भार-गतो तडीए ठाति, ईसिं १. समर्थ इति शेष : | २. अधस्तनीम् भूमिम् । ३. 'कठिणीभूतो' पाठान्तरम् । ४. भक्तेन आमृष्टे स्पृष्टे लग्ने इति यावत् । ५. कायेन सह लगितैः संपृक्तैर्ध्यायति । ६. हडक्कयितःश्वा । ७. प्रतिमानाम् । dadidabaddududeddadaddual ७८ Jadududdadaduddadadududel
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy