________________
कालाभिग्रहे गोचरचर्या षड्विधा । यत्र सूर्योऽस्तमित: चतुर्थी पौरुषीं प्राप्तः सूर्यः, तत्रैव भाजनसहितेन कायोत्सर्गः कर्तव्यः ।
मासियंण्णं पडिमं पडिवन्नस्स चत्तारि भासातो जायणी ट्क (=४), १) जायति संथारगं उवस्सयं वा, २) पुच्छति कस्सोग्गहो सुत्तत्थे वा संदेहं, ३) अणुंणावेंति जे तेहिं पुव्वहिता उच्चार-तण-डगला वा अणुण्णवेति, ४) पुट्ठस्स वागरणी एगनातेण वा एगवागरेण वा ।
मासियण्णं तओ उवस्सया उवस्सयं पुव्वं पडिलेहेति सुद्धं अणुण्णवेति । पच्छा उवातिणति 'उवल्लियतित्ति भणितं होति ।
मासियं तओ संथारगा पुढविसिला पट्टगा, कट्ठसिला फलगाणि, अहासंथडा तह चेव द्विता ।
मासियं णं इत्थी उवस्सयं सुत्तं इत्थी-मेहुणसंगारदिण्णिया वा अधासंपत्तीए वा तं पड्डुच्च ति तं स्त्रीजुगलं वा ।
मासियं उवस्सयं अगणिकाएण सुत्तंअवलंबतित्ति- अक्खेवेति पच्चवलंबतित्ति पूणो पूणो । ४अधारियं रियत इति कडिज्जमाणो वि णातियरंति । पादंसि खाणु वा णीहरति उक्कड्डति, विसोहेति अवयवा अवणेति ण य दक्खतित्ति अच्छति अहारियमेव रीयंति । अच्छिसि पाणाणि वा पाणा मक्खिगादी, बीयाणि तिलादि, रओ-धूली परियावज्जति-लग्गति णीहरति 'उद्धरति विसोधेति धोवति अच्छीणि । ण य दुक्खतित्ति अच्छति अधारियमेव रीयति । गामेगरातियाए ।
मासियण्णं जत्थेव सूरिए अत्यमिज्ज सुत्तं-जत्यति विसंतए थलए वा तेसिं चउत्थिं पोरिसिं पत्तो सूरो अत्थं च भवति, जलं "अब्भग-वासियं, जहिं उस्सा पडति, थलं अडवीए दुग्गं गहणं कडिल्लं, णिण्णं-गड्डमादि विसमं निणण्णतं पव्वतोपव्वतए वा | णो पडिसेहे, से णिद्देसे । जो अधिकतो पडिमापडिवण्णतो, पदमात्रमपि अपिग्रहणात् अर्द्धपदमपि, “उवातिणावेत्तए । 'वसित्तए, अधारिया-जधारिया पदभेदादि ण करेति । अणंतरहिताए पुढवीए-तिरोऽन्तर्धाने न अंतरिया अणंतरिया अणंतरहिता-सचेतना इत्यर्थः । निद्दाइत्तए सुवित्तए य पयलाइत्तए-उंघित्तए, केवली बूया-केवली परं ते दोसे समत्थो णातुं वक्तुं वा जे तत्र संभवंति । अथवा केवलिवयणेण भणामि दोसे ण सच्छंदेण । कतरो केवली ? १. उपलीयते-आश्रयति । २. यथासंस्तृता-तथैव स्थिता । ३. आक्रोष्टुं आक्षेप्तुं वा न कल्पते । ४. ईर्यासमितिमनतिक्रम्य गच्छति । ५. नोद्धरतीत्यर्थः । ६. निवसन्आश्रयन् । ७. मेघवृष्टम् । ८. गमयितुम् । ९. 'वत्तित्तए' पाठान्तरं वर्तयितुं निवसितुम् । ఉంయంయంయంయంయంయంయం 90 ఉతంతంతుందంతం