________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
अथवा इमेहिं पगारेहिं ऊणा अट्टमासा होज्ज । चिक्खल्ल पच्छद्धं । जत्थ वासास्तो कतो, ततो कत्तियचाउम्मासिए न निग्गता इमेहिं कारणेहिं पंथो चिक्खल्लो तत्य खुपिज्जति , वासं वा ण 'तोरमती, रोहगो वा जातो जाव मग्गसिरं सव्वं ण णिग्गआ, ताहे पोसे निग्गंताणं पोसादीया आसाढंता सत्तमासा विहरिता एवं ऊणा भवंति ।
इदाणिं जधा अतिस्तिा अट्ठमासा विहरिता होज्जा तधा भण्णति-वासाखेत्तालंभे० गाथा || वासाखेत्तालंभे अद्धाणादीसु पत्तमहिगातो । असाहग-वाघाएण व अपडिक्कमिउं जइ वयंति ।।६३॥
साहुणो आसाढचाउम्मासिए पडिक्कंते वासावास-पातोग्गं खेतं मग्गंता ण लभंति ताहे तेहिं मग्गंतेहिं ताव ण लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो वा मासो गतो । णवरं भद्दपद-जोण्हस्स पंचमीए लद्धं खेत्तं तंमि दिवसे पज्जोसवितं, एवं नवमासा सवीसतिराया विहरिता | अथवा साहू अद्धाणपडिवन्ना सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता एवं अतिरिता अट्टमासा विहरिता ।
अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो चेव कत्तियचाउम्मासियस्स निग्गच्छंति इमेहिं कारणेहिं कत्तियपुन्निमाए आयरियाणं णक्खत्तं असाहगं, अन्नो वा कोइ तद्दिवसं वाघातो भविस्सति, ताहे अपुण्णे कत्तिए निग्गच्छंता अतिरिते अट्टमासे विहरिति । एगाहं पंचाहं मासं वा जधासमाधीए । अस्य व्याख्या-पडिमापडिवंनाणं गाथापडिमापडिवन्नाणं एगाहं पंच होतऽहालंदे । जिणसुद्धाणं मासो निक्कारणओ य थेराणं ॥६४।।
ताव पडिमापडिवन्ना उडुब्बद्धे एक्केक्कं अहोरतं एगखेत्ते अच्छंति । अहालंदिया पंच अहोस्ता एगखेत्ते अच्छंति । जिणकप्पिया मासं | मासं सुद्धपरिहारिया । एवं चेव थेरकप्पिया णिव्वाघाएण मासं, वाघाते ऊणं वा अतिरितं वा मासं । उणाइस्ति-मासा गाथाऊणाइरित्त-मासा एवं थेराण अट्ठ णायव्वा । इयरे अट्ठ विहरिउं णियमा चत्तारि अच्छन्ति ॥६५॥
इतरे णाम पडिमापडिवन्नया अहालंदिया एते एवं रीइत्ता उडुबद्धे कहिं पुण ठातव्वं ? वासास्ते य चत्तारि मासा सव्वेवि अच्छंति एगखेत्ते । आसाढपु१. उपरमति । శువంటంతంతయంతం ఉంయయంతయుగయుతం