________________
ऋतुबद्ध-काले प्रतिमा धारिण एकक्षेत्रे एकदिवसं, अथालंदिका: पंचदिवसं, जिनकल्पिका मासं, स्थविरकल्पिकास्तु निर्व्याधातेन मासं वसन्ति । अनभिगृहीत-अभिगृहीतयोः स्वरुपम् । न्निमाए वासावासंमि होति ठातव्वं गाथा-आसाढपुन्निमाए वासावासं ठातव्वंआसाढ-पुण्णिमाए वासावासं तु होति ठातव् । मग्गसिर-बहुल-दसमीउ जाव एगम्मि खेत्तम्मि ॥६६॥ चिक्खल्ल पाण थंडिल्ल वसहि गोरस जणाउले विज्जे । ओसह निवयाहिवइ पासंडा भिक्ख सज्झाए ।।६७।। बाहिं ठिता वसभेहिं खेत्तं गाहेत्तु वासपाओग्गं | कप्पं कहेतु ठवणा सावणऽसुद्धस्स पंचाहे ||६८॥
बाहिं ठित्तति-बाहि ठिता जत्थ आसाढ-मासकप्पो तत्थ दसमीए आरब्भ जाव आसाढमास-पण्णरसी ताव वासावास-पायोगे खेत्ते संथारय-डगल-खारमल्लगादी गिण्हता वसभा भावेति य क्खेत्तं साधुभावणाए, ततो आसाढपुन्निमाए वासावास-पाउग्गे खेत्ते गंतुं आसाढ-चाउम्मासियं पडिक्कमंति, पंचहिं दिवसेहिं पज्जोसवणाकप्पं कड्डेति सावण-बहुलस्स पंचमीए पज्जोसवेंति ।
अध बाहिडितेहिं वसभेहिं ण गहिताणि छारादीणि, ताहे कप्पं कहेंता चेव गिण्हंति मल्लगादीणि । एवं आसाढपुन्निमाए ट्ठिता जाव मग्गसिर-बहुलस्स दसमी ताव एग्गंमि खेत्ते अच्छेज्जा, तिन्निं वा दसराता । एवं तिन्नि पुण दसराता चिक्खल्लादीहिं कारणेहिं, एत्य उ० गाथा एत्थ तु अणभिग्गहियं वीसतिरायं स-वीसती-मासं | तेण परमभिग्गहिअं गिहि-णातं कत्तिओ जाव ||६९।।
एत्यत्ति पज्जोसविते स-वीसति-रायस्स मासस्स आरतो जति गिहत्था पुच्छंति तुब्भे अज्जो वासास्तं ठिता अध णो ताव ठाध, एवं पुच्छितेहिं जति अभिवड़ित-संवत्सरे जत्थ अहिमासतो पडति तो आसाढपन्निमाओ वीसतिराते गते भण्णति ठितामोत्ति, आरतो ण कप्पति वोत्तुं ठितामोत्ति ।
अध इतरे तिन्नि चंदसंवत्सरा तेसु सवीसतिराते मासे गते भण्णति ठितामोत्ति, आरतो ण कप्पति वोत्तुं ठितामोत्ति । किं कारणं असिवादि० गाथा ।। असिवाइ-कारणेहिं अहवा वासं ण सुट्ट आरद्धं ।। अहिवड्डियम्मि वीसा इयरेसु सवीसई मासो ||७०||
कताइ असिवादीणि कारणाणि उप्पज्जेज्जा, जेहिं निग्गमणं होज्ज, ताहे गिहत्था मन्नेज्ज, ण किंचि एते जाणंति, मुसावातं वा उल्लाति, जेणं ठितामोत्ति भणित्ता निग्गता । अहवा वासं ण सुहु आरद्धं तेण लोगो भीतो धण्णं ఉయం ఉండి ఉంటయం ఉందంతయుతమయం