________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
'झंपितुं ठितो, साहूहिं भणितं ठियामोत्ति जाणंति एते-वरिसिस्सति तो मुयामो धण्णं विक्किणामो, अधिकरणं घराणि यच्छत्ति', हलादीण य संठप्पं करेंति । जम्हा एते दोसा तम्हा वीसतिरातें अगते सवीसतिराते वा मासे अगते ण कप्पति वोत्तुं ठितामोत्ति । एत्थ तु० गाथा ।
एत्थ तु पणगं पणगं कारणियं जा सवीसतीमासो । सुद्धदसमीडियाण व आसाढीपुण्णिमोसरणं ॥ ७१ ॥
आसाढपुन्निमाए ठिताणं जति तण डगलादीणि गहियाणि पज्जोसवणा कप्पो य कथितो तो सावणबहुलपंचमीए पज्जोसवेंति । असति खेत्ते सावणबहुलदसमीए, असति खेत्ते सावणबहुलस्स पण्णरसीए, एवं पंच पंच ओसारेंतेण जाव असति भद्दवयसुद्धपंचमीए, अतो परेणं न वट्टति अतिकमेतुं, आसाढपुन्निमातो आढत्तं मग्गंताणं जाव भद्दवया जोण्हपंचमीए एत्यंतरे जति ण लद्धं ताहे जति रुक्खहेट्टे ठितोवि पज्जोसवेतव्वं । एतेसु पव्वेसु जधालंभे पज्जोसवेयव्वं अप्पव्वे ण वट्टति, कारणिया चउत्थीवि अज्जकालएहिं पवत्तिता । कहं पुण ?
उज्जेणीए णगरीए बलमेत्त-भाणुमेत्ता रायाणो । तेसिं भाइणेज्जो अज्जकालएण पव्वावितो, तिहिं राईहिं पटुहिं अज्जकालतो निव्विसतो कतो । सो पतिट्ठाणं आगतो । तत्थ य सातवाहणो राया सावगो | तेण समण-पूयणछन्नो पवत्तितो, अंतेपुरं च भणितं अमावासाए उपवासं काउं पारणए साधूण भिक्खं दातुं पारिज्जह |
अन्नया पज्जोसमणा-दिवसे आसणे आगते अज्जकालएण सातवा - हणो भणितो- 'भद्दवत- जोण्हस्स पंचमीए पज्जोसवणा भवति ।' रन्ना भणितो, तद्दिवसं मम इंदो अणुजातव्वो होहिति, तो ण पज्जुवासिताणि चेतियाणि साधुणो वा भविस्संतित्ति कातुं तो छट्टीए पज्जोसवणा भवतु । आयरिएण भणितं न वट्टति अतिक्कामेउं । रन्ना भणियं तो चउत्थीए भवतु । आयरिएण भणितं एवं होउत्ति चउत्थीए कता पज्जोसवणा । एवं चउत्थीवि जाता कारणिता । `सुद्धदसमी ठिताण च आसाढी पुन्निमोसरणंति'' जत्थ आसाढ मासकप्पो कतो, तं च क्खेत्तं वासावासपाउग्गं, अण्णं च खेत्तं णत्थि वासावासपाउग्गं । अथवा अब्भासे चेव अन्नं खेत्तं वासावासपाउग्गं सव्वं च पडिपुन्नं संथारडगलगादीय भूमी य बद्धा, वासं च गाढं अणोरयं आढत्तं, ताहे आसाढपुन्निमाए चेव
१. पिधानादिना संगोपयितुम् । २. छादयन्ति । ३. उत्सवः । ४. चिक्खलरहितेत्यर्थः । sassess[ ८४ ]ssssse