________________
पर्वसु एव पर्युषणा कार्या । चतुर्थी कारण-प्रवर्तिता । कालकसूरिकथा । ज्येष्ठावग्रह-स्वरूपम् ।
पज्जोसविज्जति ।
एवं पंचाह-परिहाणिमधिकृत्योच्यते-इय सत्तरी० गाथा ।। इय सत्तरी जहण्णा असीति णउती दसुत्तरसयं च । जइ वासति मिग्गसिरे दस राया तिण्णि उक्कोसा ।।७२||
इय त्ति उपप्रदर्शने । जे आसाढ-चाउम्मासियातो सवीसतिराते मासे गते पज्जोसवेंति, तेसिं सत्तरीदिवसा जहण्णतो जेट्टोग्गहो भवति । कहं पुण सत्तरी ? चउण्हं मासाणं सवीसं दिवस-सतं भवति, ततो सवीसतिरातो मासो पण्णासं दिवसा सोधिता सेसा सत्तरं दिवसा । जे भद्दवय-बहलस्स दसमीए पज्जोसवेंति तेसिं असीति दिवसा जेट्टोग्गहो, जे सावण-पुन्निमाए पज्जोसविति तेसिं णं णउत्ति दिवसा मज्झि जेटोग्गहो, जे सावण-बहल-दसमीए ठिता तेसिं दसुत्तरं दिवस-सतं जेट्ठोग्गहो, एवमादीहिं पगारेहिं वरिसास्तं एगखेत्ते अच्छिता कत्तिय-चाउम्मासिए णिगंतव् । अथ वासो न ओरमति तो मग्गसिरे मासे जद्दिवसं पक्कमट्टियं जातं तद्दिवसं चेव णिग्गंतव्वं , उक्कोसेण तिन्नि दसराया न निग्गच्छेज्जा । मग्गसिरपुन्निमा एत्तियं भणियं होइ मग्गसिरपुन्निमाए परेण जइवि प्लवंतेहिं तहवि णिगंतव्वं । अध न निग्गच्छंति ता चउलहगा । एवं पंचमासिओ जेठोग्गहो जाओ । काऊण गाथा० काऊण मासकप्पं तत्येव ठियाण जाव मग्गसीरे । सालम्बणाण छम्मासितो तु जेट्ठोग्गहो होति ॥७३॥
आसाढमासकप्पं काउं जइ अन्नं वासावासपाउग्गं खेत्तं नत्यि, तं चेव वासावासपाओग्गं, जत्थ आसाढमासकप्पो कतो, ते तत्थेव पज्जोसवेंति आसाढपुन्निमाए वा । सालंबणाणं मग्गसिरंपि सव्वं , वासं ण ओरमति तेण, ण निग्गता, असिवादीणि वा बाहिं एवं सालंबणाणं छम्मासितो जेट्ठोग्गहो, बाहिं असिवादीहिं जइ वाघातो अण्णवसहीए टुंति, जतणाविभासा कातव्वा । जति अत्थि पदविहारो० गाथा'जइ अत्थि पयविहारो चउपाडिवयम्मि होइ गंतव्वं । अहवावि अणितस्सा आरोवण पुबनिद्दिट्ठा ||७४।।'
___कंठा । कुत्रचिद्दिवा निसीथोक्ता । अपुण्णेवि चाउम्मासिए निग्गमेज्ज इमेहिं कारणेहिं । काईय० गाथा
१. प्रक्षेपगाथा संभाव्यते । anandidabadduddahatial ८५ dalandddddddddddha