Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
विगतिं विगतीभीओ विगइगयं जो उ भुंजए भिक्खू । विगई विगयसभावं विगती विगतिं बला नेइ ||८५ ॥
T
तं आहारिता संयतत्वादऽसंयतत्वं विविधैः प्रकारैः गच्छिहिति विगति, विगतीभीतोत्ति-संयतत्वादसंयतत्वगमनं तस्स भीतो, विगतिगतं भत्तं पाणं वा विगतिमिस्सं न भोत्तव्वं । जो पुण भुंजति तस्स इमे दोसा-विगति पच्छद्धंविगतीए विगतो संयतभावो जस्स सो विगती, विगतसभावो तं विगती विगतसभावं सा विगती आहारिता, बला विगतिं णेति । विगती नाम असंयतत्वगमनं जम्हा एते दोषा तम्हा णव रसविगती ओगाहिम- दसमाओ नाहारेतव्वाओ, ण तहा उडुबद्धे जथा वासासु, सीयले काले वा अतीव मोहुब्भवो भवति गज्जित - विज्जुताईणि य दडुं सोउं वा । भवे कारणं आहारेज्जावि । गेलण्णेणं आयरियबाल-वुड्ढ-दुब्बल-संघयणाण गच्छोवग्गहट्ठताए घेप्पेज्जा | अहवा सड्डा णिब्बंधेण निमंतेति पसत्याहि विगतीहिं । तत्थ-पसत्थविगतीगहणं० गाथा || पसत्थ विगईगहणं गरहिय-विगतिग्गहो य कज्जम्मि । गरहा लाभपमाणे पच्चय पावप्पडीघाओ ॥८६॥
ताहे जाओ असंचईआउ खीर- दहीतोगाहिमगाणि य ताओ असंचइयातो घेप्पंति संचइयातो ण घेप्पंति घत-तिल-गुल-णवणीतादीणि । पच्छा तेसिं खते जाता कज्जं भवति तदा ण लब्धंति तेण ताओ ण घेप्पंति । अह सड्ढा णिबंधेण निमंतेति ताहे भण्णति । जदा कज्जं भविस्सति तदा गेण्हीहामो । बालादिबाल-गिलाण-वुड्ढ-सेहाण य बहूणि कज्जाणि उप्पजंति, महंतो य कालो अच्छति, ताहे सड्ढा तं भणंति-जाव तुब्भे समुद्दिसध ताव अत्थि चत्तारि वि मासा । ताहे नाऊण गेण्हंति जतणाए, संचइयंपि ताहे घेप्पत्ति जधा तेसिं सड्डाणं सड्ढा वड्डति, अवोच्छिन्ने भावे चेव भांति होतु अलाहिं पज्जत्तंति । सा य गहिया थेरबाल-दुब्बलाणं दिज्जति, बलिय-तरुणाणं न दिज्जति, तेसिं पि कारणे दिज्जति, एवं पसत्थविगतिग्गहणं । अप्पसत्था ण घेत्तव्वा । सावि गरहिता विगती कज्जेणं घिप्पति इमेणं- वासावासं पज्जोसविताणं अत्थेगतियाणं एवं वुत्तपुव्वं भवति, अत्थो भंते गिलाणस्स, तस्स य गिलाणस्स वियडेणं पोग्गलेण वा कज्जं से य पुच्छितव्वे- केवतिएणं से अट्ठो ? जं से पमाणं वदति एवतिएणं मम कज्जं तप्पमाणतो घेत्तव्वं । एतंमि कज्जे वेज्जसंदेसेण वा अणत्थ वा कारणे आगाढे जस्स सा अत्थि सो विण्णविज्जति तं च से कारणं दीविज्जति । एवं जाइते समाणे लभेज्जा जाधे य तं पमाणं पत्तं भवति जं तेण गिलाणेण भणितं ताहे
८८

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174