Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 126
________________ समिति - गुप्तिषु दृष्टान्ताः । अधिकरणं न कर्तव्यं, प्रथमभूतमपि शमितव्यम् । कुम्मकार - दृष्टान्तः । · वतिगुत्तीए-सण्णातय-सगासं साधू पत्थितो, चोरेहिं गहितो वुत्तो य, मातपितरो से विवाहनिमित्तं एंताणि दिट्ठाणि तेहिं नियत्तितो, तेण तेसिं वइगुत्तेण ण कहितं, पुणरवि चोरेहिं गहिताणि । साहू य पुणो 'णेहिं दिट्ठो । स एवायं साधुत्ति भणिऊण मुक्को । इतराणवि तस्स वइगुत्तस्स माता पितरोत्ति काउं मुक्काणि । कायगुत्ती साहू हत्यि-संभमे गतिं ण भिंदति अद्वाण - पडिवन्नो वा । इदाणिं अधिकरणेत्ति दारं । असमितस्स वोसिरणं समितत्तणस्स गहणं ॥ अधिकरणं न कातव्वं । पुव्वुप्पन्नं वा न उदीरेतव्वं वितोसवेतव्वं, दिट्टंतो कुंभकारेणएगबइल्ला भंडी पासह तुब्भे य डज्झ खलहाणे । हरणे झामणजत्ता, भाणगमल्लेण घोसणया ||१५|| अप्पिणह तं बइल्लं दुरुतग्ग ! तस्स कुंभयारस्स । मा भे डहीहि गामं अन्नाणि वि सत्त वासाणि ॥९६॥ एक्को कुंभकारो भंडिं कोलालभंडस्स भरेऊण दुरुतयं नाम पच्चंतगामं गतो । तेहिं दुरुत्तइच्चेहिं गोहेहिं तस्स एगं बइल्लं हरिउकामेहिं वुच्चति, पेच्छह इमं अच्छेरं, भंडी एगेण बइल्लेण वच्चति, तेण भणितं पेच्छह इमस्स गामस्स खलधाणाणि डझंतित्ति । तेहिं तस्स सो बइल्लो हरितो, तेण जाइता देह बइल्लं, ते भणिन्ति तुमं एक्केणं चेव बइल्लेण आगतो । जाहे ण दिंति ताहे तेण पतिवरिसं खलीकतं धण्णं सत्तवासाणि झामियं । ताहे दुरुतयगामेल्लएहिं एगंमि महामहे भाणओ भणितो उग्घोसेहि, जस्स अवरद्धं तं मरिसावेमो, मा सकुले उच्छादे, भाणएण उग्घोसितं, ततो कुंभकारो भणति- 'अप्पिणध तं बइल्लं गाथा । पच्छा तेहिं विदिन्नो खामितो । जति ताव तेहिं असंजतेहिं अण्णाणीहिं होंतएहिं खामिता एत्तिया अवराहा, तेणवि य खमियं, किमंग पुण संजतेहिं नाणीहिं होंतएहिं जं कतं तं सव्वं पज्जोसवणाए उवसामेतव्वं । अहवा दिट्टंतो उद्दायणो राया तारिसे अवराहे पज्जोतो सावतो त्ति चंपा कुमारनंदी पंचऽच्छर थेरनयण दुम वलए । विह पासणया सावग इंगिणि उववाय णंदिसरे ॥ ९७ ॥ बोहण पडिमा उदयण पभावउप्पाय देवदत्ताते । मरणुयवाए तावस, णयणं तह भीसणा समणा ॥ ९८ ॥ १. चोरैः । २ . भाणकः = उद्घोषकः । ३. अर्पयत । heads ९३ Ssssss

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174