________________
समिति - गुप्तिषु दृष्टान्ताः । अधिकरणं न कर्तव्यं, प्रथमभूतमपि शमितव्यम् । कुम्मकार - दृष्टान्तः ।
·
वतिगुत्तीए-सण्णातय-सगासं साधू पत्थितो, चोरेहिं गहितो वुत्तो य, मातपितरो से विवाहनिमित्तं एंताणि दिट्ठाणि तेहिं नियत्तितो, तेण तेसिं वइगुत्तेण ण कहितं, पुणरवि चोरेहिं गहिताणि । साहू य पुणो 'णेहिं दिट्ठो । स एवायं साधुत्ति भणिऊण मुक्को । इतराणवि तस्स वइगुत्तस्स माता पितरोत्ति काउं मुक्काणि ।
कायगुत्ती साहू हत्यि-संभमे गतिं ण भिंदति अद्वाण - पडिवन्नो वा । इदाणिं अधिकरणेत्ति दारं । असमितस्स वोसिरणं समितत्तणस्स गहणं ॥ अधिकरणं न कातव्वं । पुव्वुप्पन्नं वा न उदीरेतव्वं वितोसवेतव्वं, दिट्टंतो कुंभकारेणएगबइल्ला भंडी पासह तुब्भे य डज्झ खलहाणे । हरणे झामणजत्ता, भाणगमल्लेण घोसणया ||१५|| अप्पिणह तं बइल्लं दुरुतग्ग ! तस्स कुंभयारस्स । मा भे डहीहि गामं अन्नाणि वि सत्त वासाणि ॥९६॥
एक्को कुंभकारो भंडिं कोलालभंडस्स भरेऊण दुरुतयं नाम पच्चंतगामं गतो । तेहिं दुरुत्तइच्चेहिं गोहेहिं तस्स एगं बइल्लं हरिउकामेहिं वुच्चति, पेच्छह इमं अच्छेरं, भंडी एगेण बइल्लेण वच्चति, तेण भणितं पेच्छह इमस्स गामस्स खलधाणाणि डझंतित्ति । तेहिं तस्स सो बइल्लो हरितो, तेण जाइता देह बइल्लं, ते भणिन्ति तुमं एक्केणं चेव बइल्लेण आगतो । जाहे ण दिंति ताहे तेण पतिवरिसं खलीकतं धण्णं सत्तवासाणि झामियं । ताहे दुरुतयगामेल्लएहिं एगंमि महामहे भाणओ भणितो उग्घोसेहि, जस्स अवरद्धं तं मरिसावेमो, मा
सकुले उच्छादे, भाणएण उग्घोसितं, ततो कुंभकारो भणति- 'अप्पिणध तं बइल्लं गाथा । पच्छा तेहिं विदिन्नो खामितो । जति ताव तेहिं असंजतेहिं अण्णाणीहिं होंतएहिं खामिता एत्तिया अवराहा, तेणवि य खमियं, किमंग पुण संजतेहिं नाणीहिं होंतएहिं जं कतं तं सव्वं पज्जोसवणाए उवसामेतव्वं ।
अहवा दिट्टंतो उद्दायणो राया तारिसे अवराहे पज्जोतो सावतो त्ति
चंपा कुमारनंदी पंचऽच्छर थेरनयण दुम वलए । विह पासणया सावग इंगिणि उववाय णंदिसरे ॥ ९७ ॥ बोहण पडिमा उदयण पभावउप्पाय देवदत्ताते । मरणुयवाए तावस, णयणं तह भीसणा समणा ॥ ९८ ॥
१. चोरैः । २ . भाणकः = उद्घोषकः । ३. अर्पयत । heads ९३ Ssssss