________________
''श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
एसणा समितीए णंदिसेणो वसुदेवस्स पुव्वभवो कथेतव्यो । अथवा इमं दिद्विवातियं, पंच संजता महल्लातो अद्धाणातो तण्हाछुहा किलंता निग्गया वियालितं गता पाणियं मग्गंति अणेसणं लोगो करेति ण लद्धं कालगता पंचवि ।
आदाणभंडमत्तनिक्खेवणासमितीए उदाहरणं-आयरिएण साधू भणितो, गामं वच्चामो | उग्गाहिते संते केणवि कारणेण द्विता । एक्को एताहे पडिलेहितंति कातुं द्ववेउमारद्धो । साधूहिं चोदितो भणति, किं एत्थ सप्पो भविस्सति ? | संनिहिताए देवताए सप्पो विगुम्वितो एस जहन्नो असमितो ।
अन्नो तेणेव विहिणा पडिलेहिता ठवेति, सो उक्कोसतो समितो ।
उदाहरणं-एगस्सायरियस्स पंच-सिस्स-सयाइं । एत्थ एगो सेट्ठिसुतो पव्वइतो । सो जो जो साधू एति तस्स दंडयं निक्खिवति । एवं तस्स उडिंतस्स अच्छंतस्स अन्नो एति अण्णो जाति तहावि सो भगवं अतुरितं अचवलं उवरिं हिट्ठा य पमज्जित्ता ठवेति । एवं बहुणावि कालेणं न परिताम्मति ।
पंचमाए समितीए उदाहरणं धम्मरुई, सक्कासण-चलणं पसंसा, मिच्छाद्दिट्ठीदेव-आगमणं पिपीलिया विगुव्वणं, काइयाए संजता 'बाहाडितो य मत्ततो, निग्गतो पेच्छति संसत्तं थंडिल्लं, साधू परिताविज्जंतित्ति य पीतो देवेण वारितो, वंदितुं गतो । बितिओ चेल्लतो काइयाडो ण वोसिरति देवताए उज्जोतो कओ एस समितो ।
इमो असमितो चउव्वीसं उच्चारपासवणभूमीतो तिन्नि य कालभूमितो न पडिलेहेति, चोदितो भणति, किं एत्थ उट्टो भविज्जा ? देवता उट्टरूवेण थंडिले ठिता, बितियए गतो तत्यवि एवं , ततियएवि ताहे तेण उडवितो ताहे देवताए पडिचोदितो सम्म पडिवन्नो ।
इदाणिं मणवयसा काइए य दुच्चरिएत्तित्ति । अस्य व्याख्या. मणवयणकायगुत्तो दुच्चरियाइं तु खिप्पमालोए । अहिगरणम्मि दुरुयग पज्जोए चेव दमए य ||९४||
___ मणपुव्वद्ध कंठं गुत्तीणं उदाहरणाणि-मणोगुत्तीए एगो सेट्ठिसुतो सुन्नघरे पडिमं ठितो पुराणभज्जा से सन्निरोहमस्सहमाणी उभामइल्लेण समं तं चेव घरमतिगता पल्लंक-खिल्लएण य साधुस्स पादो विद्धो तत्थ अणायारं आयरंति, ण य तस्स भगवंतो मणो विणिग्गतो सट्ठाणातो । १. भृतश्च मात्रकः । saedardarasiderederivederal ९२ d dddddddd ddress