________________
छार-लेप-ग्रहण-परिभोगविधिः । समितौ गुण-दोष-स्वरूप-प्रकटनम् । पंच समिति-दृष्टान्ताः ।
इरिएसण भासाणं मण वयसा काइए य दुच्चरिए । अहिगरण-कसायाणं संवच्छरिए विओसवणं ।।९१।।
इरि-एसण-भासागहणेण आदाणणिक्खेवणासमिती-परिहावणिया समितीतोवि गहितातो भवंति । एतासु पंचसुवि समितीसु वासासु उवउत्तेण भवितव्वं । एवमुक्तो चोदक आह-उडुबद्धेण किं असमितेण भवितव्वं ? जेणं भण्णति वासासु पंचसु समितीसु उवउत्तेण भवितव्वं । उच्यते-कामं० गाहा ।। कामं तु सव्वकालं पंचसु समितीसु होइ जइयव्वं । . वासासु अहीगारो बहुपाणा मेइणी जेणं ॥९२।।
काममनुमतार्थं, यद्यपि सर्वकालं सदा समितेण होतव्वं , तहावि वासासु विसेसो कीरति जेणं तदा बहुपाणा पुढवी आगासं च, एवं ताव सव्वासिं सामण्णं च भणितं ।
इदाणिं एक्केक्काएवि असमितस्स दोसा भण्णंति-भासणे० गाथा । भासणे संपाइमवहो दुण्णेओ नेहछेओ तइयाए । इरियचरिमासु दोसुवि अपेहअपमज्जणे पाणा णं ।।९३।। - अणाऊतं भासं भासंतस्स संपादिमाणं पाणाणं वाघातो भविस्सति । आदिग्गहणेणं आउक्काय-फुसिताउ सचित्तवातो य मुहे पविस्सति, ततिया णाम एसणासमिती अणाऊत्तस्स उदउल्लाणं हत्यमत्ताणं छेदो णाम उदतोल्लविभत्ति दुक्खं णज्जति, चरिमातो णाम- आयाणनिक्खेवणा समिती पारिट्ठावणिया समिती य। इरियासमिती-अणुवउत्तो सहमातो मंडक्कलियादीओहरिताणि य न परिहरति । आदाणनिखेवणासमितीए पारिट्ठावणियासमितीए य अणुवउत्तो पडिलेहणपमज्जणासु दुप्पडिलेहितं दुपमज्जितं करेति, ण वा पमज्जेज्ज पडिलेहिज्ज वा । समितीणं पंचण्हवि उदाहरणाणि । इरियासमितीए उदाहरणं
एगो साहू इरियासमितीए जुत्तो सक्कस्स आसणं चलितं । सक्केण देवमज्झे पसंसितो । मिच्छाद्दिट्ठी देवो असद्दहंतो आगतो । मक्खितप्पमाणातो मंदुक्कलियाओ विउव्वति । पिट्टतो हत्यिभयं गतिं ण भिंदति । हत्थिणा य उक्खिवितं पाडितो ण सरीरं पेहति सत्ता मारितत्ति जीवदयापरिणतो, अथवा इरियासमितीए अरहन्नतो देवताए पादो छिन्नो । अन्नाए संधितो य ।
भासासमितीए-साहूणगररोहए वट्टमाणे भिक्खाए निग्गतो पुच्छितो भणति'बहुं सुणेति कन्नेहिं सिलोगो । ఉండండింతయంతరం ఆయతనవంతుడియం