________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
सचित्तं-सेहं वा सेही वा जति पव्वावेति चऊगुरुं आणादि विराहणा, सो ताव जीवे ण सद्दहति, कथं ? जति भण्णति-एते आउक्काइया जीवा तं च कालं ते पुणो दुक्खं परिहरितुं, ताहे सो भणति-जति एते जीवा, तो तुब्मे णिवयमाणे किं हिंडध, तुब्भे किर अहिंसया ? एवं ण सद्दहति । पादे ण धोव्वंति जाति ताहे सो भणति समल-चिक्खल्लं मदिऊण पादेवि ण धोवंति ताहे दुगच्छति, किं एतेहिं समं अच्छतेण असुईहित्ति गछेज्जा । अहवा धोवंति सागारियंति बाउसदोसा, वासे पडते सो पडिस्सयातो ण णीति, सो य उवस्सगो' डहरगो, ताहे जति मंडलीए समुद्दिसते पासंति तो उड्डाहं करेति, विप्परिणमेति य, अण्णेहि य संसठ्ठयं समुद्दिसावितो पच्छा वच्चति । अथ मंडलीए ण समुद्दिसति तो सामायारिविराहणा, समता मेरा य ण कता भवति ||
जति वा विसज्जमाणे मत्तएसुं उच्चारपासवणाणि आयरंति तं दट्टण गतो समाणो उड्डाहो करेज्ज । अथ धरंति तो आयविराहणा, अथ निसर्गतेवि णिंति तो संजमविराहणा एवमादी दोसा जम्हा, तम्हा ण पव्वावेतव्यो ।
भवे कारणं पव्वावेज्जा । पुराणो वा अभिगतसो वा, अथवा कोऽपि राया रायामच्चो वा अतिसेसी वा अव्वोच्छित्ति वा काहिंति पव्वाति । ताधे पुण विचित्ता वसधी महती य घेप्पति, जति जीवे चोदेति तत्थ पणविज्जति, पादाण य से कप्पो कीरति, समुद्देसे उच्चारादिसु य जयणाए जतंति आयरिति, अण्णपडिस्सयं वा घेत्तूण जतणाए उवचरिज्जति ।
इदाणिं अच्चित्ताणं गहणं- छार-डगलय-मल्लयादीणं उडुबद्धे गहिताणं वासासु वोसिरणं, वासासु धरणं छारादीणां , जति ण गिण्हति मासलहुं, जा य तेहिं विणा विराधणा गिलाणादीण भविस्सति । भायणविराधणा लेपेण विणा तम्हा घेत्तव्वाणि, छारो एक्के कोणे पुंजो घणो कीरति । तलिया विकिंचिज्जति जदा ण विकिंचिताओ तदा छारपुंजे णिहम्मति मा रेपणइज्जिस्संति, उभतो काले पडिलेहिज्जंति ताओ छारो य, जता अवगासो भूमीए नत्थि छारस्स तदा कुंडगा भरिज्जंति, लेवो समाणेऊण भाणस्स हेट्ठा कीरति, छारेण उग्गुंडिज्जति, स च भायणेण समं पडिलेहिज्जति । अथ अच्छंतयं भायणं णत्थि ताहे मल्लयं लेवेउणं भरिज्जति, "पडिहत्थं पडिलेहिज्जति य । एवं एसा सीमा भणिता, काणइ गहणं काणइ धरणं काणइ वोसिरणं काणइ तिन्निवि ।। || दवढवणा गता || इदाणिं भावट्ठवणा । इरिएसण० गाथा१. उपाश्रयो लघुः । २. वर्षति सति । ३. मा पनकीभवन्तु ४. भृतम् । addadadddddddddddddddl ९० Laddataduddadidadadadded