________________
विकृतिस्त्याज्या, कारणे ग्रहणविधिः । संस्तारक-मात्रक-ग्रहण-परिभोग-विधिः । चतुर्मासेऽवश्यं लोचः कार्यः । पुराण-भावित-श्राद्धे मोक्तुं दीक्षा न कर्तव्या । भण्णति-होउ अलाहित्ति वत्तव्वं सिया, ताहे तस्यापि प्रत्ययो भवति सुव्वत्तं एते गिलाणट्ठयाए मग्गंति, न एते अप्पणो अट्ठाए मग्गंति । जति पुण अप्पणो अट्ठाते मग्गंता तो दिज्जंतं पडिच्छंता जावतियं दिज्जति, जेवि य पावा तेसिं पडिघातो कतो भवति । तेवि जाणंति, जधा तिन्नि दत्तीओ गेण्हंति सुव्वत्तं गिलाणट्टाए । से णं एवं वदंतं अण्णा हि पडिग्गहेहि भंते तुमंपि भोक्खसि वा पाहिसे वा, एवं से कप्पति पडिग्गाहितए, नो से कप्पति गिलाण-णीस्साए पडिग्गाहित्तए ।।
एवं विगतिढवणा गता । इदाणिं संथारतित्ति-कारण० गाथाकारणओ उडुगहिते उज्झिऊण गेण्हंति अण्णऽपरिसाडी । दाउं गुरुस्स तिण्णि उ सेसा गेण्हंति एक्केक्कं ||८७||
संथारा जे उडुबद्धिया कारणे गहिता ते वोसिरिज्जंति । अन्नेसिं गहणं धारणं च संथारेत्ति गतं । इदाणिं मत्तएत्ति उच्चार० गाथा उच्चार-पासवण-खेलमत्तए तिण्णि तिण्हि गिण्हंति । संजय-आएसट्ठ भुजेज्जऽवसेस उज्झंति ||८८||
उच्चार-पासवण-मत्तया जे उडुबद्ध कारणेणं गहिता खेलमत्तो य ते वोसरिज्जति । अन्नेसिं गहणं धारणं च । एक्केक्को तिन्नि उच्चार-पासवणखेल-मत्तगे गिण्हति, उभओकालंपि पडिलेहिज्जंति, जति वुट्टी ण पडति ण परिभंजंति, दिया रातो वा परि जंति मासलहं । जाहे वासं पडति ताहे परिभुजति । जेण अभिग्गहो गहितो सो परिहवेति । जता णत्थि तदा अप्पणा परिट्ठवेति । ताव सो निव्विसितव्वो जाव कज्जं करेति । उल्लतो ण णिखिप्पति विसुयावेत्ता णिखिप्पइ, सेह-अपरिणताणं ण दाविज्जति । मत्तएत्ति गतं ।। धुवलोओ उ० गाथा० धुवलोओ उ जिणाणं णिच्चं थेराण वासावासासु । असहू गिलाणस्स व, णातिक्कामेज्ज तं रयणिं ||८९।।
धुव-केस-मंसुणा भवितव् गच्छनिग्गताणं धुवलोतो निच्चं, गच्छवासीणंपि थेरकप्पियाणंति वासावासे उस्सग्गेणं धुवलोतो कायब्वो । अध न तरति असहू वा, ताहे सा रयणी णातिक्कमेतव्वा । लोएत्ति गतं ।। मुत्तुं पुराणगा० मोत्तु पुराण-भावियसडढे संविग्ग सेस पडिसेहो । मा निद्दओ भविस्सइ भोयणमोए य उड्डाहो ||९०॥ १. उपभोक्तव्यो रक्षणीयो वा यावत् वर्षोपरमः । २. विशोष्य । ఉతంతువంతంంంంం యంతయంతం వంతం