________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
विगतिं विगतीभीओ विगइगयं जो उ भुंजए भिक्खू । विगई विगयसभावं विगती विगतिं बला नेइ ||८५ ॥
T
तं आहारिता संयतत्वादऽसंयतत्वं विविधैः प्रकारैः गच्छिहिति विगति, विगतीभीतोत्ति-संयतत्वादसंयतत्वगमनं तस्स भीतो, विगतिगतं भत्तं पाणं वा विगतिमिस्सं न भोत्तव्वं । जो पुण भुंजति तस्स इमे दोसा-विगति पच्छद्धंविगतीए विगतो संयतभावो जस्स सो विगती, विगतसभावो तं विगती विगतसभावं सा विगती आहारिता, बला विगतिं णेति । विगती नाम असंयतत्वगमनं जम्हा एते दोषा तम्हा णव रसविगती ओगाहिम- दसमाओ नाहारेतव्वाओ, ण तहा उडुबद्धे जथा वासासु, सीयले काले वा अतीव मोहुब्भवो भवति गज्जित - विज्जुताईणि य दडुं सोउं वा । भवे कारणं आहारेज्जावि । गेलण्णेणं आयरियबाल-वुड्ढ-दुब्बल-संघयणाण गच्छोवग्गहट्ठताए घेप्पेज्जा | अहवा सड्डा णिब्बंधेण निमंतेति पसत्याहि विगतीहिं । तत्थ-पसत्थविगतीगहणं० गाथा || पसत्थ विगईगहणं गरहिय-विगतिग्गहो य कज्जम्मि । गरहा लाभपमाणे पच्चय पावप्पडीघाओ ॥८६॥
ताहे जाओ असंचईआउ खीर- दहीतोगाहिमगाणि य ताओ असंचइयातो घेप्पंति संचइयातो ण घेप्पंति घत-तिल-गुल-णवणीतादीणि । पच्छा तेसिं खते जाता कज्जं भवति तदा ण लब्धंति तेण ताओ ण घेप्पंति । अह सड्ढा णिबंधेण निमंतेति ताहे भण्णति । जदा कज्जं भविस्सति तदा गेण्हीहामो । बालादिबाल-गिलाण-वुड्ढ-सेहाण य बहूणि कज्जाणि उप्पजंति, महंतो य कालो अच्छति, ताहे सड्ढा तं भणंति-जाव तुब्भे समुद्दिसध ताव अत्थि चत्तारि वि मासा । ताहे नाऊण गेण्हंति जतणाए, संचइयंपि ताहे घेप्पत्ति जधा तेसिं सड्डाणं सड्ढा वड्डति, अवोच्छिन्ने भावे चेव भांति होतु अलाहिं पज्जत्तंति । सा य गहिया थेरबाल-दुब्बलाणं दिज्जति, बलिय-तरुणाणं न दिज्जति, तेसिं पि कारणे दिज्जति, एवं पसत्थविगतिग्गहणं । अप्पसत्था ण घेत्तव्वा । सावि गरहिता विगती कज्जेणं घिप्पति इमेणं- वासावासं पज्जोसविताणं अत्थेगतियाणं एवं वुत्तपुव्वं भवति, अत्थो भंते गिलाणस्स, तस्स य गिलाणस्स वियडेणं पोग्गलेण वा कज्जं से य पुच्छितव्वे- केवतिएणं से अट्ठो ? जं से पमाणं वदति एवतिएणं मम कज्जं तप्पमाणतो घेत्तव्वं । एतंमि कज्जे वेज्जसंदेसेण वा अणत्थ वा कारणे आगाढे जस्स सा अत्थि सो विण्णविज्जति तं च से कारणं दीविज्जति । एवं जाइते समाणे लभेज्जा जाधे य तं पमाणं पत्तं भवति जं तेण गिलाणेण भणितं ताहे
८८