________________
अपूर्णे चतुर्मासे विहार-कारणाणि । क्षेत्र-स्थापनायामवग्रहः सक्रोशयोजनम् । द्रव्य-स्थापनायां आहारविकृति-आदि-सप्त-द्वाराणि । तस्सवि छद्दिसातो भवंति । मोत्तुंत्ति-एरिसं पव्वत्तं मोत्तुं अण्णंमि खेत्ते चत्तारि वा दिसातो उग्गहो भवति पंच वा । ण केवलं एत्तियाओ च्चेव । तिन्नि दुवे एक्का वा दिसा वाघातेण होज्ज | को पुण वाघातो ? अडवि उज्जाणातो परेण पव्वतादिविसमं वा पाणियं वा एतेहिं कारणेहिं एतातो दिसातो रुद्धियातो होज्जा जेण गामो णत्थि, सतिवि गामे अगम्मो होज्जा । छिन्न-मडंबं णाम-जस्स गामे वा णगरेसु वा सव्वासु दिसासु उग्गहे गामो णत्थि, तं च अक्खित्तं नातव्वं । जाए दिसाए जलं ताए दिसाए इमं विधिं जाणिज्जा । दगघट्ट० गाथादगघट्ट तिन्नि सत्त च उडुवासासु ण हणंति तं खेत्तं । चउरठ्ठाति हणंती जंघद्धक्कोवि उ परेणं ।।८।।
दगसंघट्टो नाम-जत्थ जाव अद्धं जंघाए उदगं, उडुबद्धे तिन्नि संघट्टा जत्थ भिक्खायरियाए गतागतेणं छ, वासासु सत्त ता ते गतागतेणं चोद्दस भवति । एतेहिं ण उवहम्मति खेत्तं । खेत्तट्ठवणा गता |
दव्वट्ठवणा इदाणिं दव्वट्ठवणाहार गाथादवट्ठवणाऽऽहारे १ विगई २ संथार ३ मत्तए ४ लोए ५ । सच्चित्ते ६ अचित्ते ७ वोसिरणं गहण-धरणाइं ।।८३॥ पुवाहारोसवणं जोग विवड्डीय सत्तिउग्गहणं । संचइय असंचइए दवविवड्डी पसत्था उ ||८४||
__दव्वट्ठवणाए आहारे चत्तारि मासे निराहारो अच्छतुं ण तरति तो एगदिवसूणो एवं जति जोगहाणी भवति तो जाव दिणे दिणे आहारेतुं जोगवुड्डीजो णमोक्कारेणं पारेंतओ सो पोरिसीए पारेतु, पोरिसिङ्तो पुरिमुडेण, पुरिमड्डइत्तो 'एक्कासणाएण । किं कारणं ? वासासु चिक्खल्ल चिलिश्चिलं दुक्खं सण्णाभूमि गम्मति, थंडिल्लाणि यण पउराणि, हरितकाएण उवहयाणि । गता आहारट्ठवणत्ति ।
इदाणिं विगतिट्ठवणा- संचइय असंचइये दव्वविवड्डी य । पसत्था तु विगती दुविधा संचइया असंचइया य । तत्थ असंचइया खीर-दधि-मंस-णवणीय
ओगाहिमगा य, सेसातो घय गुल मधु मज्ज खज्जग-विधाणातो संचइयातो । तत्थ मज्जविधाणातो अप्पसत्थातो, सेसातो पसत्थातो ।
आसामेकतरां परिगृह्योच्यते-विगति० गाथा
१. एक्कासणएण' संभाव्यते । dachhadaaaaaaaaa ८७ dadabadibadabbia