Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 120
________________ अपूर्णे चतुर्मासे विहार-कारणाणि । क्षेत्र-स्थापनायामवग्रहः सक्रोशयोजनम् । द्रव्य-स्थापनायां आहारविकृति-आदि-सप्त-द्वाराणि । तस्सवि छद्दिसातो भवंति । मोत्तुंत्ति-एरिसं पव्वत्तं मोत्तुं अण्णंमि खेत्ते चत्तारि वा दिसातो उग्गहो भवति पंच वा । ण केवलं एत्तियाओ च्चेव । तिन्नि दुवे एक्का वा दिसा वाघातेण होज्ज | को पुण वाघातो ? अडवि उज्जाणातो परेण पव्वतादिविसमं वा पाणियं वा एतेहिं कारणेहिं एतातो दिसातो रुद्धियातो होज्जा जेण गामो णत्थि, सतिवि गामे अगम्मो होज्जा । छिन्न-मडंबं णाम-जस्स गामे वा णगरेसु वा सव्वासु दिसासु उग्गहे गामो णत्थि, तं च अक्खित्तं नातव्वं । जाए दिसाए जलं ताए दिसाए इमं विधिं जाणिज्जा । दगघट्ट० गाथादगघट्ट तिन्नि सत्त च उडुवासासु ण हणंति तं खेत्तं । चउरठ्ठाति हणंती जंघद्धक्कोवि उ परेणं ।।८।। दगसंघट्टो नाम-जत्थ जाव अद्धं जंघाए उदगं, उडुबद्धे तिन्नि संघट्टा जत्थ भिक्खायरियाए गतागतेणं छ, वासासु सत्त ता ते गतागतेणं चोद्दस भवति । एतेहिं ण उवहम्मति खेत्तं । खेत्तट्ठवणा गता | दव्वट्ठवणा इदाणिं दव्वट्ठवणाहार गाथादवट्ठवणाऽऽहारे १ विगई २ संथार ३ मत्तए ४ लोए ५ । सच्चित्ते ६ अचित्ते ७ वोसिरणं गहण-धरणाइं ।।८३॥ पुवाहारोसवणं जोग विवड्डीय सत्तिउग्गहणं । संचइय असंचइए दवविवड्डी पसत्था उ ||८४|| __दव्वट्ठवणाए आहारे चत्तारि मासे निराहारो अच्छतुं ण तरति तो एगदिवसूणो एवं जति जोगहाणी भवति तो जाव दिणे दिणे आहारेतुं जोगवुड्डीजो णमोक्कारेणं पारेंतओ सो पोरिसीए पारेतु, पोरिसिङ्तो पुरिमुडेण, पुरिमड्डइत्तो 'एक्कासणाएण । किं कारणं ? वासासु चिक्खल्ल चिलिश्चिलं दुक्खं सण्णाभूमि गम्मति, थंडिल्लाणि यण पउराणि, हरितकाएण उवहयाणि । गता आहारट्ठवणत्ति । इदाणिं विगतिट्ठवणा- संचइय असंचइये दव्वविवड्डी य । पसत्था तु विगती दुविधा संचइया असंचइया य । तत्थ असंचइया खीर-दधि-मंस-णवणीय ओगाहिमगा य, सेसातो घय गुल मधु मज्ज खज्जग-विधाणातो संचइयातो । तत्थ मज्जविधाणातो अप्पसत्थातो, सेसातो पसत्थातो । आसामेकतरां परिगृह्योच्यते-विगति० गाथा १. एक्कासणएण' संभाव्यते । dachhadaaaaaaaaa ८७ dadabadibadabbia

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174