Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
'झंपितुं ठितो, साहूहिं भणितं ठियामोत्ति जाणंति एते-वरिसिस्सति तो मुयामो धण्णं विक्किणामो, अधिकरणं घराणि यच्छत्ति', हलादीण य संठप्पं करेंति । जम्हा एते दोसा तम्हा वीसतिरातें अगते सवीसतिराते वा मासे अगते ण कप्पति वोत्तुं ठितामोत्ति । एत्थ तु० गाथा ।
एत्थ तु पणगं पणगं कारणियं जा सवीसतीमासो । सुद्धदसमीडियाण व आसाढीपुण्णिमोसरणं ॥ ७१ ॥
आसाढपुन्निमाए ठिताणं जति तण डगलादीणि गहियाणि पज्जोसवणा कप्पो य कथितो तो सावणबहुलपंचमीए पज्जोसवेंति । असति खेत्ते सावणबहुलदसमीए, असति खेत्ते सावणबहुलस्स पण्णरसीए, एवं पंच पंच ओसारेंतेण जाव असति भद्दवयसुद्धपंचमीए, अतो परेणं न वट्टति अतिकमेतुं, आसाढपुन्निमातो आढत्तं मग्गंताणं जाव भद्दवया जोण्हपंचमीए एत्यंतरे जति ण लद्धं ताहे जति रुक्खहेट्टे ठितोवि पज्जोसवेतव्वं । एतेसु पव्वेसु जधालंभे पज्जोसवेयव्वं अप्पव्वे ण वट्टति, कारणिया चउत्थीवि अज्जकालएहिं पवत्तिता । कहं पुण ?
उज्जेणीए णगरीए बलमेत्त-भाणुमेत्ता रायाणो । तेसिं भाइणेज्जो अज्जकालएण पव्वावितो, तिहिं राईहिं पटुहिं अज्जकालतो निव्विसतो कतो । सो पतिट्ठाणं आगतो । तत्थ य सातवाहणो राया सावगो | तेण समण-पूयणछन्नो पवत्तितो, अंतेपुरं च भणितं अमावासाए उपवासं काउं पारणए साधूण भिक्खं दातुं पारिज्जह |
अन्नया पज्जोसमणा-दिवसे आसणे आगते अज्जकालएण सातवा - हणो भणितो- 'भद्दवत- जोण्हस्स पंचमीए पज्जोसवणा भवति ।' रन्ना भणितो, तद्दिवसं मम इंदो अणुजातव्वो होहिति, तो ण पज्जुवासिताणि चेतियाणि साधुणो वा भविस्संतित्ति कातुं तो छट्टीए पज्जोसवणा भवतु । आयरिएण भणितं न वट्टति अतिक्कामेउं । रन्ना भणियं तो चउत्थीए भवतु । आयरिएण भणितं एवं होउत्ति चउत्थीए कता पज्जोसवणा । एवं चउत्थीवि जाता कारणिता । `सुद्धदसमी ठिताण च आसाढी पुन्निमोसरणंति'' जत्थ आसाढ मासकप्पो कतो, तं च क्खेत्तं वासावासपाउग्गं, अण्णं च खेत्तं णत्थि वासावासपाउग्गं । अथवा अब्भासे चेव अन्नं खेत्तं वासावासपाउग्गं सव्वं च पडिपुन्नं संथारडगलगादीय भूमी य बद्धा, वासं च गाढं अणोरयं आढत्तं, ताहे आसाढपुन्निमाए चेव
१. पिधानादिना संगोपयितुम् । २. छादयन्ति । ३. उत्सवः । ४. चिक्खलरहितेत्यर्थः । sassess[ ८४ ]ssssse

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174