Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ पज्जोसवणत्ति एतं सव्वलोग-सामण्णं पागतिया (३) । गिहत्था एगत्य चत्तारि मासा परिवसंतित्ति परिवसणा (४) । सव्वासु दिसासु ण परिब्भमंतीति पज्जुसणा (५) । वरिसासु चत्तारि मासा एगस्थ अच्छंतीति वासावासो (६) । निव्वाघातेणं पाउसे चेव वासपाउग्गं खित्तं पविसंतीति पढम-समोसरणं (७) । उडुबद्धातो अण्णमेरा ठविज्जतीति ठवणा (८) । उडुबद्धो एक्केक्कं मासं खेत्तोग्गहो भवतित्ति । वरिसासु चत्तारि मासा एगखेत्तोग्गहो भवतित्ति जिट्ठोग्गहो (९) । एषां व्यंजनतो नानात्वं न त्वर्थतः । एषामेकं ठवणानामं परिगृह्य निक्खेवो कज्जति । ठवणाए निक्खेवो गाथा । ठवणाए निक्खेवो छक्को दवं च दवनिक्खेवो । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो उ ||५७।। ओदइयाईयाणं भावाणं जा जहिं भवे ठवणा | भावेण जेण य पुणो ठविज्जए भावठवणा उ ||५८||
नाम-ठवणातो गताओ, दव्वट्ठवणा जाणगसरीर-भवियसरीर-वतिरिता, दव्वं च दव्वनिक्खेवो, जाइं दव्वाइं परिभंजंति जाणि य परिहरिज्जंति । परि जंति तणडगल-छार-मल्लगादि । परिहरिज्जति सचित्तादि ३ । सचित्ते सेहो ण पव्वाविज्जत्ति, अचित्ते वत्थादि ण घेप्पति, पढमसमोसरण (णे) मीसए-सेहो सोवहितो । खेत्तट्ठवणा सकोसं जोयणं, कारणे वा चत्तारि पंच जोयणाई । कालठ्ठवणा चत्तारि मासा , यच्च तस्मिन् कल्प्यं । भावठवणा कोहादि-विवेगो भासासमितिजुत्तेण य होतव्वं । एतेसिं सामित्तादि विभासा कातव्वा । तत्थ गाथा-सामित्ते० । सामित्ते करणम्मि य, अहिगरणे चेव होति छडमेया । एगत्त-पुहत्तेहिं, दवे खेत्त-ऽद्ध-भावे य ||५९॥
दव्वस्स हवणा दव्वट्ठवणा, दव्वाणं वा ठवणा दव्वट्ठवणा, दव्वेण वा ट्ठवणा, वरदव्वेहिं वा ठवणा, दव्वंमि वा ठवणा वरदव्वेसु वा ठवणा । एवं खेत्तकाल-भावेसुवि एगत्त-बहुतेहिं सामित्त-करणा-ऽधिकरणता भाणितव्वा । तत्थ दव्वस्स ठवणा जधा कोइ संथारगं गिण्हति, दव्वाणं जधा तिन्नि पडोगारेणं गिण्हति दव्वेणं जधा-वरिसास्ते चउसु मासेसु एक्कसिं आयंबिलेणं पारिता सेसं कालं अभत्तटुं करेति, दव्वेहिं मासेहिं मासेहिं चत्तारि आयंबिलपारणया एवं निव्विति ओदणंपि, दवम्मि जधा-एगंगिए फलए हातव्वं दव्वेसु जधा- 'दोमादी-कंबी१. ट्यादि-कंबी-निष्पण्ण-संस्तारके । ఉంంంంంంంంంంంం • యంతీయతతంగంతుతం

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174