Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
सम्यक्-पालने अवधि-मनः पर्यव-कैवल्य-प्राप्तिः । अन्यथा उन्मादादिदोष-प्रादुर्भावः । सम्यकपालने वधूद्रष्टान्त-दर्शनम् । दत्ती-स्वरुप-प्रकटनम् । बहसं खिसंति, सा खिंसिता अतीव लज्जति, जतिवि ताण दुक्खुप्पायगाणि वयणाणि दुरधियासाणि तधवि ताणि अहियासेति, जति णाधियासिस्सामि तो कुलस्स अवद्धंसो होहिति एहसायारो व अतिक्कंतो होहिति । मज्झिमा दियरा उल्लंठवयणाणि भणंति, जतिवि तेसिं सा ण लज्जति , तहवि ण पडिउल्लंठेति अहियासेति साहणिज्जा एते । जहण्णा या दासादीया दासा य ण्हुसं उल्लुंठेति, दासत्ति 'खलाकातुं किमेतेसिं वयणाणि गणेमि अधियासेति, पडिवयणं ण देति । एतं दव्वसहणं | भावसहणं साधुस्स | सासु-ससरोवमा खलु दिव्वा , दियरोवमा य माणुस्सा, दासत्याणीया तिरिया । ताहे संमं सोऽधियासेति ।
___ अथवा-दुधा वेते समासेण सव्वे सामण्ण-कंटका विसयाणुलोमिया चेव तहेव पडिलोमिया ।। वंदण-सक्कारादी अणुलोमा, वध-बंधण-पडिलोमा । तेवि य खमति सव्वे । एत्थ य रुक्खेणं दिलुतो । वासीचंदणकप्पो जह रुक्खो इय सुह-दुह-सहो तु राग-द्दोस-विमुक्को सहती अणुलोम-पडिलोमे ।
मासिय णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पति एगा दत्ती भोयणस्स सुत्तं-दत्तीपरिजाणणत्थं इमं सिलोगद्वयं भण्णति
हत्थेण व मत्तेण व भिक्खा होति समुज्जता । दत्ती उ जत्तिए वारे खिवती होति तत्तिया ||१|| अवोच्छिन्ननिपाता तु दत्ती होति 'दवेतरा | एगाणेगासु चत्तारि वि भंगा भिक्खासु दत्तिसु ||२||
एगा भिक्खा एगा दत्ती, तत्थ पढमभंगो दायएणं एगा भिक्खा अव्वोच्छिन्ना दिन्ना, बितियभंगे वोच्छिन्ना दिन्ना, तइयभंगो केइ पंथिया कम्मकरा वा एगत्थातो गासे वीसुं वीसुं उवक्खडेत्ता भुंजंति, तेसिं एक्को परिवेसतो, साहुणा य भिक्खट्टाए तत्थ धम्मलाभितं, ताहे सो परिवेसतो अप्पणयातो देमित्ति ववसितो । तहिं सेसएहिं भण्णत्ति, पत्तेयं पत्तेयं अम्हंच्चयातो वि देहि भिक्खं, ताहे तेण परिवेसएण सव्वेसिं तणयातो घेत्तुं एगट्ठा कातुं अव्वोच्छिन्नं दिन्नं एस ततितो भंगो । चउत्थो भंगो एवं चेव णवरि वोच्छिण्णं । एत्य दत्तीस एगाणेगविसेसणहाए अट्ठ भंगा परूविज्जंति । तं जधा-एगो दायगो एगं भिक्खं एक्कसिं देति । एगो एगं भिक्खं दुप्पभितिं वा तिप्पभितिं वा देति । एवं अट्ठभंगा कायव्वा ।
१. खला इति कृत्वा । २. प्रवाहिद्रव्यं तदितरच्च यत्र ।
adddddddddddda ७३ addaddadddddda

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174