________________
सम्यक्-पालने अवधि-मनः पर्यव-कैवल्य-प्राप्तिः । अन्यथा उन्मादादिदोष-प्रादुर्भावः । सम्यकपालने वधूद्रष्टान्त-दर्शनम् । दत्ती-स्वरुप-प्रकटनम् । बहसं खिसंति, सा खिंसिता अतीव लज्जति, जतिवि ताण दुक्खुप्पायगाणि वयणाणि दुरधियासाणि तधवि ताणि अहियासेति, जति णाधियासिस्सामि तो कुलस्स अवद्धंसो होहिति एहसायारो व अतिक्कंतो होहिति । मज्झिमा दियरा उल्लंठवयणाणि भणंति, जतिवि तेसिं सा ण लज्जति , तहवि ण पडिउल्लंठेति अहियासेति साहणिज्जा एते । जहण्णा या दासादीया दासा य ण्हुसं उल्लुंठेति, दासत्ति 'खलाकातुं किमेतेसिं वयणाणि गणेमि अधियासेति, पडिवयणं ण देति । एतं दव्वसहणं | भावसहणं साधुस्स | सासु-ससरोवमा खलु दिव्वा , दियरोवमा य माणुस्सा, दासत्याणीया तिरिया । ताहे संमं सोऽधियासेति ।
___ अथवा-दुधा वेते समासेण सव्वे सामण्ण-कंटका विसयाणुलोमिया चेव तहेव पडिलोमिया ।। वंदण-सक्कारादी अणुलोमा, वध-बंधण-पडिलोमा । तेवि य खमति सव्वे । एत्थ य रुक्खेणं दिलुतो । वासीचंदणकप्पो जह रुक्खो इय सुह-दुह-सहो तु राग-द्दोस-विमुक्को सहती अणुलोम-पडिलोमे ।
मासिय णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पति एगा दत्ती भोयणस्स सुत्तं-दत्तीपरिजाणणत्थं इमं सिलोगद्वयं भण्णति
हत्थेण व मत्तेण व भिक्खा होति समुज्जता । दत्ती उ जत्तिए वारे खिवती होति तत्तिया ||१|| अवोच्छिन्ननिपाता तु दत्ती होति 'दवेतरा | एगाणेगासु चत्तारि वि भंगा भिक्खासु दत्तिसु ||२||
एगा भिक्खा एगा दत्ती, तत्थ पढमभंगो दायएणं एगा भिक्खा अव्वोच्छिन्ना दिन्ना, बितियभंगे वोच्छिन्ना दिन्ना, तइयभंगो केइ पंथिया कम्मकरा वा एगत्थातो गासे वीसुं वीसुं उवक्खडेत्ता भुंजंति, तेसिं एक्को परिवेसतो, साहुणा य भिक्खट्टाए तत्थ धम्मलाभितं, ताहे सो परिवेसतो अप्पणयातो देमित्ति ववसितो । तहिं सेसएहिं भण्णत्ति, पत्तेयं पत्तेयं अम्हंच्चयातो वि देहि भिक्खं, ताहे तेण परिवेसएण सव्वेसिं तणयातो घेत्तुं एगट्ठा कातुं अव्वोच्छिन्नं दिन्नं एस ततितो भंगो । चउत्थो भंगो एवं चेव णवरि वोच्छिण्णं । एत्य दत्तीस एगाणेगविसेसणहाए अट्ठ भंगा परूविज्जंति । तं जधा-एगो दायगो एगं भिक्खं एक्कसिं देति । एगो एगं भिक्खं दुप्पभितिं वा तिप्पभितिं वा देति । एवं अट्ठभंगा कायव्वा ।
१. खला इति कृत्वा । २. प्रवाहिद्रव्यं तदितरच्च यत्र ।
adddddddddddda ७३ addaddadddddda