________________
"श्रीदशाश्रुतस्कंधे भिक्षु-प्रतिमा-अध्ययनम्-७
अण्णाउंच्छं । उच्छं चउव्विहं णामादि । णामं ठवणातो गतातो । दबुच्छे गाथा
ठवणाए निक्खेवो छक्को दव्वं च दव्वनिक्खेवो । खेत्तंमि जम्मि खेत्ते काले कालो जहिं जो उ ||३|| उक्खल-खलगे दव्वी दंडे संडासए य पोत्तीया । आमे पक्के य तथा दव्युच्छे होति निक्खेवो ।।४।।
तावसादी उंच्छवित्तिणो जं 'उक्खल-कुंडियाए परिसडितं सालिकणादि तं उच्चिणित्ता रंधेति । खलए मद्दिते संवूढे य जं परिसडितं तं उच्चिणंति, दविए धण्णरासीतो अणुण्णवेत्ता जं दव्वीए एक्कसिं उप्पाडिज्जति तं गिण्हति । एवं अणत्थ वि प्रतिदिवसं डंडे धण्णराशीतो अणुण्णवेत्ता जं लट्ठीए उप्पाडि. ज्जति तं गिण्हंति । एवमण्णत्थवि प्रतिदिवसं, संडासएत्ति अंगुढ़-पदेसिणीहिं जं घेप्पति सालिमादि तं गिण्हंति, जतिवि बहं पासति सालिमादि तधवि ण मुहिँ भरिता गिण्हति । पोत्तीए धण्णरासीतो अणुण्णवेत्ता पोतिं तत्थ छुभंति जं पोत्तीए लग्गति तं गिण्हंति, एवमन्नत्थवि । एतं आमं पक्कं जं चरगादीआ भिक्खं हिंडति एयं दबुंछं ।
भावे जत्थ ण णज्जति, जधा एतस्स एत्तियातो दत्तीओ कप्पंति तं पुण अण्णाउंच्छं । सुद्धं उवहडं वा, सुद्धं नाम अलेवाडं सुद्धाहिं वा पंचहिं उद्धडादीहिं, उवहडा जा अन्नस्स भुंजितुकामस्स अट्ठाए उवणीता भिक्खायरस्स वा तेण य ण इच्छिया, दिण्णसेसावसेसो दव्वाभिग्गहो । खेत्ताभिग्गहो जं उवरि भणिहिति, एलुगं विक्कंभइत्ता | काले ततियाए पोरिसीए ।
___ भावे निज्जूहिता दुपद-चतुष्पदादि जाव णो दारगं पज्जेमाणीएत्ति । णिज्जूहिता णियत्तेसु दुपद-मणुस-पक्खी, चतुष्पदा गो-बलिवद्दाद्दी । समणा निग्गंथ-सक्क-तावस-गेरुय-आजीवगा पंच | माहणा मरुगा । अतिधी धूलीजंघा कप्पडियादि, किविणा-रंका, वणीमगा-साणमादी । अंतराइय-दोस-परिहरणत्थं एते परिहरिज्जंति । जं तं हेट्ठा भणियं, उवणीतं, तं जति एगस्स भुंजमाणस्स उवणीयं तो गिण्हति, न गेण्हे दुगमादीणं, अचियत्तं तु मा भवे । गम्विणीए गब्भो पीडिज्जति अपाओ य उत्त-णिवेसंतीए, जिणकप्पिया पडिमापडिवन्नगा य आवन्नमेत्तगाइ गब्भं परिहरंति, गच्छवासी अट्ठम-णवमेसु मासेसु परिहरंति, नो
१. उक्खलखंडियाए' पाठान्तरम् । ఉందంటతడి తందం ఆ
యువతరించడం