________________
उच्छ-निक्षेपः । क्षेत्राभिग्रहे अतिभूमिं न गन्तव्यम्, तत्र गमने दोषाः । उद्यान-घटा-भोज्येऽन्येषामप्रीति वर्जयित्वा ग्रहीतव्यम् ।
बालवच्छाए खीराहारं गच्छवासी, पडिमापडिवन्नगा जिणकप्पिया य कूराहारमवि निक्खवितुं दितीए णिच्छंति । एत्य दोसा सुगुमाल-सरीरस्स खरेहिं हत्येहिं सयणीए वा पीडा होज्ज, मज्झारादी वा साणो वा हरणं करेज्जा | नो दारगं पज्जेमाणीएत्ति थणयं पायंतीए' | भावाभिग्गहो गतो ।
खेत्ताभिग्गहो नो अंतो एलुगस्स सुत्तं-एलुगो-उंबरो साहत्ति-साहरिता गच्छगत-निग्गते वा लहगा गुरुगा य । एलुगा परतो आणादिणो य दोसा, दुविधा य विराधणा । इणमो
संकग्गहणे इच्छा दोन्नि विट्ठा अवाउडा, निहणुक्खणणविरेगे । तेणे अविदिन्न-पाहुडे, बंध-वध-उद्दवणे खिंसणा चेव निच्छुभणमेव उव्वेवं झंझुडिए दीणे अविदिण्ण-वज्जेण य पच्छित्ते आदेसा ।
(व्याख्या) संकित- निस्संकिते य गहणादी तेणे व चउत्थे संकिता गुरुगा, णिस्संकिते मूलं, गेण्हण-कट्टण-ववहार-पच्छाकदृड्डाह तध य निव्विसए । का णु हु इमस्स इच्छा ? अभितरमतिगतो जीए दोन्नि विट्ठा व होज्जाही । अवाउडा वा ५अगारी तु लज्जिता सावि हुज्जाहि, संका वा से समुभवे, किं मण्णे घेत्तुकामो एस ममं ? जेण तीति एरं, अण्णो वा संकेज्जा गुरुगा, मूलं तु निस्संके, आउत्थ-परुत्था वा उभयसमुत्था वा होज्ज दोसा तु उक्खणनिहणविरेगं च । तत्थ किंची करिज्जाही । दिटुं एतेण इमं , साहिज्जा मा तु एस अन्नेसिं, तेणोत्ति वए सो उ संकागहणादि कुज्जाहि, तित्थंगर-गिहत्येहिं दोहिवि अतिभूमिपविसणमदिन्नं, किं से दूरमतिगतो, असंखडं बंधवहमादी, खिंसेज्ज व, जह एते अलंभंत वराग अंतो पविसंति, गलए घेत्तूण च णं बाहरितो निच्छुभिज्जाहि, ताओ य अगारीओ विरल्लेणं व तासिता सउणी उव्वेवं गच्छिज्जा | झंझुडितो णाम उवचरतो, । अहवा भणिज्ज एते गिहिवासंमिवि अदिठ्ठ-कल्लाणा दीणा अदिन्नदाणा, दोसे ते णाउंणो पविसे | उंबर-विक्खंभंमिवि जति दोसा अतिगतंमि सविसेसा तहवि अफलं न सुत्तं , सुत्तनिवातो इमो जम्हा ।
उज्जाण-घडा-सत्थे सेणा-संवट्ट-वय-पवादीया । पडिनिग्गमणे जणे भुंजंति य जहिं पहिय-वग्गो | उज्जाणेत्ति उज्जाणियाए निग्गतो जणो तत्थ भुंजति । घडाभोज्जं-नाम-महत्तरग अणुमहतरग-ललिता-ऽसणिता कडग-दंडधार-परिग्गहिता
१. नेच्छन्ति इति शेषः । २. उपचरक उपपतिरित्यर्थः । ३. तथाच । ४. उपविष्टौ, दुर्निविष्टौ अस्त-व्यस्तोपविष्टौ भुलभोगौ वा । ५. अप्रावृता वा गृहस्थस्त्री । ६. उद्वेगम् । aladdddddddddadidaal ७५ andaaaaaaaaaaaaaaaaaa