________________
"श्रीदशाश्रुतस्कंधे भिक्षु-प्रतिमा-अध्ययनम्-७
तं (जधा)-उम्मायं वा लभेज्जा, दीहकालियं वा रोयातंकं पाउणेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा ।
एगराइयण्णं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हिताए जाव अणुगामियत्ताए भवंति तं (जधा)-ओधिनाणे वा से समुप्पज्जेज्जा, मणपज्जवनाणे वा से समुप्पज्जेज्जा, केवलनाणे वा से असमुप्पन्नपुवे समुप्पज्जेज्जा।
एवं खलु एसा एगरातिया भिक्खुपडिमा अधासुत्तं अहाकप्पं अहामग्गं अधातच्चं सम्मं कारणं फासित्ता पालित्ता सोहेत्ता तीरेत्ता किट्टेत्ता आराहिया आणाए अणुपालेत्ता यावि भवति ||१२|| एताओ खलु तातो थेरेहि भगवंतेहिं बारस भिक्खूपडिमातो पन्नत्तातोत्ति बेमि ।। सत्तमा दसा सम्मत्ता ॥
चू०-जाव मासियण्णं मासोऽस्याः परिमाणं मासिया, णंकारो पूरणार्थ, भिक्खूणं पडिमा भिक्खूपडिमा । भृशं प्रपन्नः प्रतिपन्नः । नास्य अगारं विद्यते सोऽयमनगारः । निच्चंति दिया य रातो य वोसट्टकाएत्ति वोसठ्ठो व्युत्सृष्ट इव । चीयतेऽसाविति कायः । वोसटुं दुविधं-दव्ववोसष्टुं भाववोसटुं च । दव्ववोसढे कुलवधु-दिटुंतो असिणाण-भूमिसयणा अविभूसा कुलवधू.पउत्थ-धवा रक्खति पतिस्स सेज्जं अणिकामा दव्ववोसट्ठा । भाववोसट्टे साधू वातिय-पेत्तिय-सिंभियरोगातंकेहिं । तत्थ पुट्ठोवि ण कुणति पडिकारं सो किंचिवि वोसट्टदेहो तु | चियत्तदेहोत्ति त्यक्त्तदेहः । सो दुविधो-दव्वतो भावतो य । दव्वतो जुद्धपरायित अट्टणफलहीमल्ले णिरुद्धपरिकम्मो गृहण मच्छियमल्ले ततियदिणे दव्वतो चत्तो । भावतो चत्तो, "बंधिज्ज व रुंभिज्ज व कोइ व हणेज्ज अहव मारेज्ज'' वारेति ण सो भगवं चियत्तदेहो अपडिबद्धो० | जइ केइत्ति यदि केचित् यदित्यब्भुपगमे, केचिदुपसर्गा दिव्वादि तिन्नि चउधा बारस एवं तु होतुवसग्गा | वोसट्टग्गहणेण तु आता संवेयणग्गहणं, हासा-प्पदोसा-वीमंसा पुढोवेमायं दिव्विया, चउरो, हास-प्पदोस-वीमंस-कुसीला रेणरसत्ता चउधा, भयतो पदोस-आहारानुबंध-ऽवच्च-लेण-रक्खडा तिरिया होति चउद्धा, एते तिविधा उवसग्गा || घट्टण-पवडण-थंभण-लेसण चउहा तु आत-संवेता । ते पुण सन्निपतंती वोसठ्ठदारेण इहयं तु । ते उप्पन्ने सम्मं सहतित्ति । मणवयणकायजोगेहिं तिहिं तु दिव्वमादि तिन्नि सम्मं अहियासेती ।
एत्थ सुण्हाए दिटुंतो । तीसे उक्कोस सासु-ससुरादी एते अपराधे कते १. आत्मसंवेदनग्रहणम् । २. नरकृता नरसत्का वा । ఉంంంంంంంంంంంం ఆ టవంతం ఉదంతం