________________
कीदशा निर्वाणमभिगच्छति ।
भयमेव भैरवं भयभेरवं । अहवा भयं जं किंचित् भेरवा सीह-वग्घ-पिसायादी खमति-सहति । उवसग्गा चउव्विधावि । ततो तस्सेवंगुणजातीयस्स ओहिणाणं भवति । केरिसस्स ? संजतस्स पुढवादि १७ । बारसविहे य तवे आसितस्स ||५||
'तवसा 'अवहडलेसस्स' सिलोगो । द्वादशप्रकारेण तपसा अपहृता असोभणा लेसा कण्हलेस्सादि ३ द्रव्यार्चिर्वह्निशिखा, दंसणं-ओहिदंसणं परिसुज्झति विसुज्झति, तेण किं पस्सति ? उच्यते-उड्डलोगं अहोलोगं तिरियलोगं च पस्सति, जे तत्थ भावा जीवादि, कम्माणि वा जेहिं तत्थ गम्मति सर्वात्मना सव्वदिसं वा ||६||
±सुसमाहड-लेसस्स सिलोगो । सुड्डु समाहितातो लेस्सातो जस्स स भवति सुसमाहडलेसो तेउ-पम्ह-सुक्कतो । अवितक्कस्स तक्का वीमंसा उहा, भिक्खणसीलो भिक्खू, सव्वतो विप्पमुक्कस्स अब्भितरसंजोगा बाहिरसंजोगा य तेण सव्वेण विप्पमुक्कस्स आता ज्ञानमेव पज्जवेति भावान् जानीते ||७|| केरिसस्स केवलनाणं भवति ? उच्यते- 'जता से णाणावरणं० ' सिलोगो कंठो ॥८॥
केरिसस्स केवलदंसण उप्पज्जति । उच्यते-जता से दंसणावरणं० सिलोगो कंठो ॥९॥
`पडिमाए विसुद्धाए० ́ सिलोगो । पडिमत्ति- जाओ मासिगादि-बारस भिक्खू-पडिमातो | अहवा इमातो चेव रयहरण-गोच्छग-पडिग्गह-धारिगा पडिमा । अहवा मोहणिय-कम्म-विवज्जितो अप्पा | अहवा विशुद्धा प्रतिज्ञा ण इहलोगपरलोग-निमित्तं असेसं-निरवसेसं जाणति अक्षयं तत् ज्ञानं सुसमाहिता सुटु आहिता समाधिता ||१०|| 'सेसा सिलोगा' कंठा ॥११- १५॥
'चिच्चा ओरालिया बोंदिं० ' सिलोगो । केवलि मरणं चेच्चा छेदेत्ता उरालियं बोंदिति सरीरं नामं गोत्तं च । चशब्दात् तेयगं कम्मगं च । उक्तं चउरालिय तेया कम्मगाइं सव्वाइं विप्पजहति आउयं वेदणिज्जं च चिच्चा भवति रतो । अरजा अकर्मा ||१६||
एवं अभिसमागम्म सिलोगो । एवमवधारणे । अभिराभिमुख्ये सं एगीभावे आङ मर्यादाभिविध्योः । गमृसृपृगतौ सर्व एव गत्यर्था धातवो ज्ञानार्था ज्ञेयाः । आभिमुख्यं सम्यग् ज्ञात्वेत्यर्थः । किं कायव्वं ? सोभणं चित्तं आदाय, १. 'अवहड-ऽच्चिस्स' पाठान्तरम् ।' २. `सुसमाहित-लेसस्स' पाठान्तरम् ।
४५
తరత