________________
''श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
कतरं चित्तं गेण्हितव्वं ? रागादि-विरहितं, आउसोत्ति आमंतणं । एताणि वा दस चित्तसमाधिठ्ठाणाणि आदाय किं कातव्वं ? उच्यते-सेणिसोधिमुवागम्म । सेणी दुविधा दव्वसेणी भावसेणी य । दव्वसेणी जीए पासादादि आरुभिज्जति, भावसेणी दुविधा विसुद्धा अविसुद्धा य । अविसुद्धा संसाराय इयरा मोक्खाय । उक्तं च-दव्वसिती भावसिती० गाथा | सोधयति कम्मं तेण सोही भण्णति । सोधिग्रहणादेव संजमसेढी गहिता | उक्तं च-अकलेवरसेणिमुस्सिया । उपागम्य ज्ञात्वा कृत्वा वा । उप सामीप्ये, तं प्राप्य किं भवति ? उच्यते-आत्तसोधी आत्मनः सोही आत्मसोधी । कर्माणि सोधयति तवसा संजमेण य । उवेहति पेक्खति जो एवं करेति एवं गणधर-तीर्थंकर आह । जंण भणितं तं कंठयम् ||१७||
|| पञ्चममध्ययनं चित्तसमाधि-स्थानाख्यं समाप्तम् ।।
अथ छट्ठी दसा उवासग-पडिमा-ऽज्झयणं
चू- एवं सम्मइंसणे लद्धे कोपि पव्वावति, कोइ उवासगो भवति । एतेणाभिसंबंधेण उवासगपडिमाओ संपत्ताओ । तासिं दारा उवक्कमादि । अहिगारो उवासगपडिमाहिं, नामनिप्फन्नो निक्खेवो उवासगपडिमातो, उवासगाण पडिमा उवासगपडिमा । दुपदं नामं उवासगा पडिमा य | उवासगपडिमा उपसामीप्ये आस-उपवेसने सो उवासातो चउव्विधो-दव्वं तदट्ठोवासग गाथा ।
दब-तदट्ठोवासक-मोहे भावे उवासका चउरो | दवे सरीरभविओ तदढिओ ओयणाइसु ||३६।।
दव्वोवासगो तदहोवासगो मोहोवासगो भावोवासगो । दव्वे सरीरभविउत्ति-जाणग-सरीर-भविय-सरीर-वतिस्तिो दव्वोवासगो तिविधो-एगभवितो बद्धाउतो अभिमुहणामगोत्तो, दव्वभूतो वा तदहितो ओदणादिसुत्ति-दव्वं जो उवासति सो तदहितो, सो तिविधो-सचित्तादि ३ सचित्ते दुपद-चतुष्पद-अपदेसु । दुपदे पुत्त-भज्ज-दासादि । चतुष्पदे गवाश्वादि । अपदे आराम-पुप्प-फलनिमित्तं । तदपि जदा पक्कं मिस्सं एताणि चेव सभंडमत्तोवगरणाणि वा । अचित्ते-ओदणादिआमंत्रणं उवासति । दव्वनिमित्तं वा राजादि उवासति सोऽहोवासतो | कुप्पवयणं० गाथा
कुप्पवयणं कुधम्म उवासए मोहुवासको सो उ ।
हंदि तहिं सो सेयंति मण्णती सेयं नत्थि तहिं ॥३७॥ १. मोघः निरर्थकः ఉంటుంంంంంంం ఉదయండించుటయయం