________________
द्रव्य श्रेणि-भावश्रेणि-स्वरूपम् । उपासक-निक्षेप: चतुःप्रकाराच । उपासका श्रावकाएवन मुनीश्वरा इति चर्चा।
कुप्पवयणं तिन्नि तिसठ्ठा कुधम्म-सता | जो तेहिं पण्णवितो उवासतित्ति मोघं तत्र फलं नास्ति । यदुक्तं भवति किं निमित्तं तान्युपासति ? | उच्यते-हंदि संप्रेषे अनुमतार्थे वा । तहिं कुप्पवयणे ण सेयो सग्गो अप्पवग्गो य । सोउं तं जो उवासति मन्यते वा चिन्तयति उपलभति वा, 'ताणि य तहिं नत्यि तेण मोहुवासगो । भावे उ सम्मद्दिट्टी० गाथा
भावओ सम्मद्दिट्टी संमणो जं उवासए समणे । तेण सो गोण्णं नाम उवासगो सावगो वत्ति ||३८||
भावुवासतो सम्मद्दिठ्ठी गुणेभ्यो जातं गोणं सो निर्देशे जो सम्मद्दिट्टी सम्ममणो समणे उवासति तेण कारणेण उवासतो श्रावयतीति श्रावकः । यद्येवं तेन गणधरादिः तीर्थकरं उवासंति श्रावयंति च तेषामपि उपासकत्वं श्रावकत्वं वाऽस्तु, उच्यते-कामं दुवालसंगं० गाथा .
कामं दुवालसंग पवयणमणगारगारधम्मो अ । ते केवलीहिं पसूआ प उवसग्गो पसूअंति ||३९।।
काममविवृतार्थे यद्यपि तुल्यं उपासकत्वं श्रावकत्वं वा तथापि दुवालसंगं गणिपिडगं, दुविधो-अणगारधम्मो सावगधम्मो य । ते अगार-अणगार-धम्मा केवलीतो पसूता षूङ् प्राणिप्रसवे प्र-उपसर्गः ।
तो ते सावग तम्हा उवासगा तेसु होति भत्तिगया । अविसेसंमि विसेसो समणेसु पहाणया भणिया ||४०||
तो ते श्रावका भवंति । तम्हत्ति-तस्मात्कारणात् जे तेसु भत्तिगता तेउवासगा सावगा य भवंति, साधू गिही वा । यद्येवमविशेषो भवति, तस्मादेकान्तेनैव गिहिणो सावगा उवासगा य भवंति । ण भवंति साधवो सावगा उवासगा वा इति । कथं ? उच्यते-प्राधान्यत्वात्, साधवस्तु केवलज्ञानोत्पत्तेः कृत्स्नश्रुतत्वाच्च चोद्दसपुव्वी जदा तदा णो उवासगा भवंति एकान्तेनैव श्रवंति उवासिज्जंति वा । श्रावकास्तु अकृत्स्न-श्रुतत्वात् नित्योपासनाच्च उवासगा एव भवंति, देशं श्रवंति श्रुतज्ञानस्य । इतरे चोद्दसपुव्वाणि श्रवंति, उपास्यंते चान्यैः, तेन ते श्रावका एव । तो ते गाथा ४० । कामं तु गाथा-उच्यते,
कामं तु निरवसेसं सव्वं जो कुणइ तेण होइ कयं ।
तंमि ठिताओ समणा नोवासगा सावगा गिहिणो ॥४१॥ १.श्रेयः प्रमृतीनि । ఉదయంయుతంగుతుంటయయం ఆధంతంతంతంతమయం