________________
''श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६
काममेतदेवं, यदुक्तवानसि, किन्तु निरवशेषं न श्रवंति, न च नित्यकालं उपास्यंते । यो हि निरवशेषं श्रवति सो उवासतो भवति । दिलुतो पटकर्ता । इह हि यः पटस्य देशं करोति ण तेण पटो कतो भवति । जो हि सव्वपगारेहि करेंति ण तु उक्खेवणादि । एवं गिही देसं सुतनाणस्स जाणति ण निरवसेसं सुतं | समणा तु निरवसेसं सुतं करेति पढंतीत्यर्थः । तम्मि,य हितत्ति जया केवलमुप्पन्नं तदा न उवासंति, जाहे वा चोद्दसपुव्वी जाता ताहे न श्रावयंति । ठिया चेव अवितुं उपासितुं वा तो ते न श्रावकाः । श्रावकास्तु नित्यं उपासंति नित्यकालं च श्रावयन्ति तेन श्रावका भवन्ति । न तु श्रावका' भणिता उपासगा । इदाणिं पडिमा । सा नामादि चउव्विधा । दव्वपडिमा दव्वंमि सचित्तादि० गाथा
दव्वंमि सचित्तादी संजमपडिमा तहेव जिणपडिमा । भावोसंताण गुणाण धारणा जा जहिं भणिआ ||४२।।
दव्वे सचित्तादि ३ संजतपडिमा, दव्वलिंग पव्वइतुकामस्स गिहिस्स, उप्पव्वइतुकामस्स वा, जिणपडिमा तित्यगरस्स पव्वयंतस्स, भावपडिमा सत्तगुणधारणा, साधुस्स साहुगुणा अट्ठारसंग-सीलंग-सहस्स-गुणधारी साधू, तित्थगरे तित्थगरगुणा चोत्तीसं, बुद्धातिसेसा सत्या तथ्या अवितहा जा जहिं भणिया आयरिए आयरियगुणा, एवं उवज्झाएवि, सावगो सावगगुण-धरेति । सा च दुविधा० गाथा
सा दुविहा छबिगुणा भिक्खूण उवासगाण एगूणा । उवरिं भणिया भिक्खूणुवासगाणं तु वोच्छामि ||४३।।
सा भावपडिमा समासतो दुविधा पन्नत्ता-भिक्खूपडिमा उवासगपडिमा य । भिक्खूणं छ-बिगुणा बारस, उवासगाणं बारस-एगुणा एक्कारस भिक्खूणं उवरि भन्निहित्ति सत्तमज्झयणे । उवासगाणं ताव पभणामि । किं निमित्तं पिधारंभो ? उच्यते तत्थहिगारो० गाथा ,
तत्थहिगारो तु सुहं नाउं आइक्खिओ व गिहिधम्मं । साहूणं च तवसंजमंमि संवेगकरणाणि ||४४||
तत्थाऽधिकारो इमे साधू इमे उपासगा सुहं नाउं भवति । एरिसा सावगा एतेहिं गुणेहिं उववेता भवंति । एरिसा साधुणो गुणा सुहं च आइखिप्पंति । गिहिधम्मो एरिसो । एरिसो साधुधम्मो । किं चान्यत्-साधूणं तवसंजमंमि संवेगकरणाणि । जति ता० गाथा १. चतुर्दशपूर्वश्रोतारः । २. पृथगारम्भः । ఉంంంంంంంంంంంతం - ఉదయం ఉండటం