________________
प्रतिमानिक्षेपे भावप्रतिमा सत्त्वगुणधारणा तीर्थकरस्यादि । श्रावक-पडिमा सूत्राणि । अक्रियावादि-स्वरुपम् ।
जइ ता गिहिणो वि य उज्जमंति नणु साहुणावि कायदं | सव्वत्थामो तवसंजमंमि इअ सुट्ठ नाऊणं ।।४५|| 'दंसण-वय-सामाइय- पोसह-'पडिमा अबंभ- सच्चित्ते । 'आरंभ- पेस- उद्दि-वज्जए "समणभूए अ ||४६।।
जति ताव गिहत्था होंतगा उज्जमंति परलोगनिमित्तं सीलगुणेहिं । किमंग पुण साधुणा सव्वत्थामेण तवसंजमंमि उज्जमो न कायव्वो निज्जराणिमित्तं ? इय नाऊणं सुहु आयरेण कातव्यो । सुत्ताणुगमे सुत्तं उच्चारतव्वं
षष्ठी दशा उपाशक-प्रतिमा-ऽध्ययन-मूलसूत्रम् ।
मू० सुयं मे आउसंतेणं भगवया एवमक्खातं इह खलु थेरेहिं भगवंतेहिं एक्कारस उवासग-पडिमाओ पण्णत्ताओ, कयरा खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासग-पडिमाओ पन्नत्ताओ ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासग-पडिमाओ पन्नत्ताओ,
तंजहा-अकिरियावादी यावि भवति नाहिय-वायी नाहिय-पन्ने णाहिय-दिट्ठी, नो सम्मावादी, नो नितियावादी, न संति परलोगवादी, णत्थि इहलोगे, नत्थि परलोए, णत्थि माता, णत्थि पिता, णत्थि अरहंता, णत्थि चक्कवट्टी, णत्थि बलदेवा, णत्थि वासुदेवा, णत्थि नेरइया, णत्थि सुकडदुक्कडाणं फलवित्तिविसेसे, णो सुचिन्ना कम्मा सुचिण्ण-फला भवंति, नो दुचिन्ना कम्मा दुचिन्नफला भवंति, अफले कल्लाण-पावए, नो पच्चायंति जीवा, नत्थि 'निरया, नत्थि सिद्धी, से एवं वादी, एवं पण्णे, एवं दिट्ठी, एवं छंदा रागमति-णिविढे आवि भवति, से य भवति महिच्छे, महारम्भे, महापरिग्गही, अहंमिए, अहम्माणुए, अहम्मसेवी, अहम्मिढे, अधम्मक्खाई, अहम्म-रागी, अधम्म-पलोई अधम्म-जीवी, अधम्म-पलज्जणे', अधम्म-सीलसमुदाचारे, अधम्मेणं, चेव वित्तिं कप्पेमाणे विहरइ ।
__हण छिंद भिन्द वेकत्तए लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कंचण-वंचण-माया-निअडी-कूड-सातिसंपयोग-बहुला दुस्सीला दुपरिचया दुरणुणेया दुबया दुप्पडियानंदा निस्सीले निग्गुणे निम्मेरे निपच्चक्खाणपोसहोववासे असाहू सव्वातो पाणाइवायातो अप्पडिविरए जावज्जीवाए । १. निरजस्काः सिद्धाः । २. प्ररअनः अनुरागी । ३. 'वेकंत्तए' इति संभाव्यते । 'वेअंतके' पाठान्तरम् । ఉంగరంమంతయుతంతుయుం తంతుయుతంగురుమంతరం