________________
''श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा अध्ययनम्-६ एवं जाव सबाओ कोहाओ सातो माणातो सव्वातो मातातो सव्वातो लोभातो सव्वातो पेज्जातो दोसातो कलहातो अब्भक्खाणातो पेसुण्ण-परपरिवादातो अरतिरति-मायामोसातो मिच्छादसण-सल्लातो अपडिविरता, जावज्जीवाए सव्वातो कसाय-दंतकट्ठ-ण्हाण-मद्दण-विलेवण-सद्द-फरिस-रस-रूवगंध-मल्लालंकारातो अपडिविरता, जावज्जीवाए सव्वातो सगड-रह-जाणजुग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणासण-जाण-वाहण-भोयण'पवित्थरविधीतो अपडिविरता, जावज्जीवाए असमिक्खियकारी, सव्वातो आसहत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोरुसातो अपडिविरया, जावज्जीवाए सव्वातो कय-विक्कय-मासद्धमास-रूवग-संववाहारातो अपडिविरया, जावज्जीवाए सव्वातो हिरण्ण-सुवण्ण-धण-धन्न-मणि-मोत्तिय-संख-सिलप्पवालाओ अपडिविरया, जावज्जीवाए सवाओ कूडतुल-कूडमाणाओ अप्पडिविरया, सव्वाओ आरंभ-समारंभाओ अप्पडिविरया, सव्वाओ करण-कारावणाओ अप्पडिविरया, सव्वातो पयण-पयावणाओ अप्पडिविरया, सव्वातो कुट्टण-पिट्टणातो तज्जण-तालण-बंधवह-परिकिलेसतो, अपडिविरता, जावज्जीवाए जे यावन्ना तहप्पगारा सावज्जा अबोधिआ कम्मंता कज्जंति, परपाण-परिआवणकडा कज्जंति, ततोवि अ अपडिविरता जावज्जीवाए ।
से जहा नामए केइ पुरिसे कल-मसूर-तिल-मुग्ग-मास-निफाव-चणकुलत्थ-आलिसंद हरिमंथ-जव एमाइएहिं अजते कूरे मिच्छादंडं पउंजइ ।
एवमेव तहप्पगारे पुरिसज्जाते तित्तिर-वट्टा-लावक-कपोत-कपिंजलमिय-महिस-वराह-गाह-गोध-कुम्म-सिरीसवादिएहिं अजते कूरे मिच्छादंडं पउंजइ ।
जावि य से बाहिरिया परिसा भवति तं दासेति वा पेसेति वा भतएति वा भाइल्लेति वा कम्मारए ति वा भोगपुरिसेति वा, तेसिंपिय णं अण्णयरंसि अधालघुसगंसि अवराधंसि सयमेव गरुयं दंडं वत्तेति ।
तंजहा-इमं दंडेह, इमं मुंडेह, इमं वज्जेध, इमं तालेध, इमं अंदुबंधणं करेह, इमं नियल-बंधणं करेह इमं हडिबंधणं करेह, इमं चारग-बंधणं करेह, इमं नियल-जुयल-संकोडिय-मोडितं करेह, इमं हत्थ-छिन्नं करेह, इमं पाद-छिन्नं करेह, इमं कन्नं, इमं नक्कं, इमं उर्ल्ड, इमं सीसच्छिन्नयं करेह, इमं मुखं, इमं 'वेयच्छा, इमं हितओपाडियं करेह, एवं नयण१. 'पवित्यरविधातो' पाठान्तरम् । २. वैकक्षं बन्धविशेषो यथा स्यात्तथा बध्नीत, यदिवा द्वे कक्षे छिन्ने स्यातां तथा कुरुत । ३. हृदयाऽवपाटितं कुरुत । ఉంటంటయయంతరం 40 మంటలేండింగంగంగం