________________
अक्रियावादि-जीवानां आरंभ-समारंभादि-करणप्रकाराः । मिथ्यात्वादि-स्वरुपम् अभ्यंतर-पर्षदामपि गुरुकं दण्डं वितरन्ति । दुःखादि-प्रकारैः कदर्थयित्वा नरके कृष्ण-पाक्षिकत्वेन उत्पादनम् । दसण-वयण-जिब्भ-उप्पाडियं करेह, इमं ओलंबितं करेह, इमं घंसिययं, इमं घोलिततं, सूलायितयं इमं सूलाभिन्नं, इमं खारवत्तियं करेह, इमं 'वब्भवत्तियं, इमं सीहपुच्छितयं, इमं वसभ-पुच्छतियं, इमं कडग्गि-दद्धयं, इमं काकिणि-मंस-खाविततं, इमं भत्तपाण-निरुद्धयं, इमं जावज्जीव-बंधणं करेह, इमं अन्नतरेणं असुभेणं कु-मारेणं मारेह ।
जावि य से अभितरिया परिसा भवति तंजहा-माताति वा पिताति वा भायाइ वा भगिणित्ति वा भज्जाति वा धूयाति वा सुण्हाति वा तेसिंपि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं डंडं वत्तेति ।
तंजहा-सीतोदगंसि कायं तो बोलित्ता भवति, उसिणोदग-वियडेण कायंसि ओसिंचित्ता भवति, अगणि-कायेन कायं ऊडहित्ता भवति, जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लताए वा पासाइं उद्दालित्ता भवति, डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा कायं आउडेत्ता भवति ।
तहप्पगारे पुरिसजाते संवसमाणे दुमणा भवंति, तहप्पगारे पुरिसज्जाए विप्पवसमाणे सुमणा भवंति ।
तहप्पगारे पुरिसजाए दंडमासी दंडगरुए दंडपुरक्खडे अहिये अस्सि लोयंसि, अहिए परंसि लोयंमि, ते दुक्खेत्ति ते सोयंति एवं जूति तति पिट्टेइ परितप्पंति । ते दुक्खण-सोयण-झुरण-तिप्पण-पिट्टण-परितप्पण-वहबंध-परिकिलेसाओ अप्पडिविरया भवन्ति ।
एवामेव ते इत्थि-काम-भोगेहिं मुच्छिता गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउ-पंचमाइं "छ-दसमाणि वा अप्पतरो वा भुज्जतरो वा कालं भुंजित्ता भोग-भोगाइं पसविता वेरायतणाइं संचिणित्ता बहइं पावाइं कम्माइं उसन्नं संभार-कडेण कम्मुणा से जहा नामए अयगोलेति वा सिलागोलेइ वा उदयंसि पक्खित्ते समाणे उदग-तलमतिवत्तिता अहे धरणि-तल-पतिट्ठाणे भवति ।
एवामेव तहप्पगारे पुरिसजाए वज्जबहुले 'धुण्णबहुले पंकबहुले वेर१. हतः स्यात्तथा कुरुत यदिवा 'वद्ध' इत्यादि पाठः स्यात्तर्हि वध्रः चर्मरज्जुस्तया बध्नीत मेतार्यवत् । चूर्णिकृता तु 'बंभवत्तियं पाठो गृहीतः । २.उद्दहिता । ३. आकुट्टयिता | - ४ षड् दशादीनि वर्षाणि मकारः अलाक्षणिकः । ५. पापबहुलः। dadlandddddddddddal ५१ adddddddddddddddaladis