________________
''श्रीदशाश्रुतस्कंधे चित्तसमाधि-अध्ययनम्-५
जधा भगवतो वद्धमाणसामिस्स पण्णत्तीए दस-सुमिणग-विभासा । अथवा इत्थी वा पुरिसो वा सुमिणते एगं महं हयपत्ति' वा तहेव सव्वं विभासितव्वं । अहातच्चेतियथा तथा फलं । (३) 'देवदंसणे वा से' सुत्तं तवस्सित्ति कातुं देवा से दंसंति अप्पाणं आउट्टा क्षपकवत् । (४)
'ओहिनाणे वा से' सुत्तं ओहिनाण-ओहिदंसणाणं युगपत्कालोत्पत्तित्वाद् एकत्वं? नेत्युच्यते यथा सम्यगज्ञानदर्शनानां पृथक्त्वम् । (५-६) शेषं कण्ठयम् । (७-१०)
गद्योक्तोऽयं पुनः श्लोकैरर्थः । ओयं चित्तं समादाय सिलोगो-रागद्दोसविरहितं चित्तं ओअंति भन्नति सुद्धं एकमेव सम्यग् आदाय समादाय गृहीत्वा झाणं धम्मं पस्सति करेतित्ति भणियं होइ । दिट्ठमन्नेहिं पस्सति, पुणो पुणो वा पस्सति समणुपस्सति । धम्मे हितो कयरंमि ? धर्मे, यथार्थोपलंभके, अथवा २आरुहते धम्मे हितो अविमणो ण कुसमएहिं मणो गच्छति संकादि वा जिणवयणे ण करेति । स एवं प्रकारो निव्वाणं सिद्धिं अभिगच्छति याति ||१||
___ ण इमं चित्तं समादाय' सिलोगो-अ-मा-नो-ना प्रतिषेधे ण इमं चित्तं आदाय गृहीत्वा कतरं जातस्मरणादि भुज्जो पुणो लोगंसि संसारे जायति उप्पज्जति । आत्मनः उत्तमंति जायइ-उप्पज्जई, जोऽहं परभवे आसि, अहवा उत्तमो संजमो मोक्खो वा, यत्र तमो अन्नाणं कम्मं वा ण विज्जति । अथवा श्रेष्ठं-निर्वाहकं हितं वा आत्मनः तज्जानीते ||२||
'अहातच्चं' सिलोगो अहातच्चं जहा चरिम-तित्थकरेणं दस-सुमिणा दिठ्ठा । तधा खिप्पं फलदं पासति । संवृतात्मा संवुडः आसवदारेहि । ओहो णरगादि संसारो सव्वो अपरिसेसे(सं) ण पुणो संसारी भवति । दुक्खंति वा कम्मति वा एगटुं | सारीर-माणसं वा दुक्खं संसारिगं वा विविधमनेकप्रकारं मुच्चति विमुच्चति ||३||
__ 'पंताइ भयमाणस्स’ सिलोगो । पंताणि आहारादीनि ३ । भज सेवायां विवित्तं इत्थि-पस-पंडग-विरहिताणि जीवेहिं वा विवित्तं, विचिर पृथग्भावे विवित्ताणि सयणासणाणि । अप्पाहारो, दंतो-इंदियणोइंदिएहिं । कतरे देवा ? जेहिं तेनैव प्रकारेण देवत्तं लद्धं, तातिणो- आत्मत्राती परत्राती उभयत्राती ||४||
'सव्वकामविस्तस्स०' सिलोगो । सर्वे कामाः शब्दादयः इहलोगिका पारलोगिका य विस्तो-ण तेसु रागं गच्छति । खमति मरिसेति सहतीत्यर्थः । १. घृतपात्रीम् । २. आर्हते । ३. आहार-शय्योपधि-लक्षणानि । ४. आत्मत्रायीत्यादि । daddidiaradasiddalanda ४४ adddddddddddddddd