________________
निग्रंथ स्वरूपम् । मोक्षगमन-योग्यता-प्रकाशनम् । कीदृशानां अवधि-केवलज्ञान प्राप्तिः ।
तेणं कालेणं २ सुत्तं उच्चारतव्वं । इहत्ति इहलोगे प्रवचने यथा-खलु विशेषणे निर्ग्रन्थानामेव नान्येषां । अज्जोति आमन्त्रणे । निर्गता ग्रन्थाद् निर्ग्रन्थाः । सबाह्याभ्यन्तरतो ग्रन्थातो निर्गताः, इरियासमिताणं जाव कायगुत्ताणं । एतानि कंठ्यानि । गुत्ताणं किं पुणो गुत्तग्रहणं करोति ? । उच्यते-एएहिं अट्ठहि वि ठाणेहिं गुत्तो भवति जावंति अ गुत्तट्ठाणाणि तेहिं सव्वेहिं गुत्तो गुत्तिंदिय सोतिंदियविसय-पयार-निरोधो वा सोतिंदियप्पत्तेसु वा अत्येसु रागदोस-निग्गहो, एवं पंचण्हवि । अथवा जहा कच्छपो स्वजीवित-परिपालनार्थं अप्पणो अंगाणि स एक्कतल्ले गोवेति, गमणादि-कारणे पुण सणियं पसारेति, तथा साधूवि संजमकडाहे इंदियपयारं कायचेटुं च निरंभति, गुत्तबंभचारीणंति न केवलं इंदिएसु गुत्ता, सेसेसुवि पाणवहादीसु गुत्ता अट्ठारसेसु वा सीलंगसहस्सेसु द्विता गुत्तबंभचारी भवति । आतट्ठिणंति-आत्मार्थी आयतार्थी वा । निगृहीतात्मानः न परित्यक्तात्मानः । आतहिताणंति हितं अहितं च शरीरे आत्मनि च भवति । शरीरे पथ्याऽपथ्याहारः, आत्मनि तु हिंसादिप्रवृत्तिर्निवृत्तिर्वा । अथवा आत्मानः अहिता तिन्नितिसट्ठा वावादुसयता | कहं ते आत्मानः अहिता ? उच्यते-जेण हिंसादिसु अट्ठारससु हाणेसु पवतंत्ति , अपथ्याहारे रोगिवत् । कतराणि अट्ठारस-ट्ठाणाणि ? उच्यते पाणातिवातो ५ कोधो ४ पेज्जो दोसो कलहे अब्भक्खाणे पेसुण्णे परपरिवाते अरतीरती मायामोसे मिच्छादंसणसल्ले । आतजोगीणंति-जस्स जोगा वसे वटुंति, आप्ता वा यस्य जोगा ३ आप्ता इल्ला कंता पिया । आतपरकम्माणंति-आत्मार्थं परक्कमंति न परार्थं , परव्वसो वा 'चारपालवत् । पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसि अट्ठमीस् वा । समाधिपत्ताणंतिनाणदंसणचारित-समाधिपत्ताणंति । झाणे वट्टमाणाणं झियायमाणाणं इमाइं दस चित्तसमाधिटाणाणि असमुप्पन्न-पुव्वाणि समुपज्जेज्जा । इमानीति वक्ष्यमाणानि । दसत्ति संख्या । चित्तसमाधिट्ठाणाइं ण कदाइ समुप्पन्नपुव्वाणि अतीते काले ।
__तं जधा-धम्मचिन्ता वा से सुत्तं-सेत्ति णिद्देसे तस्स एवंगुणजातीयस्स निग्रंथस्स धर्मः स्वभावः जीवद्रव्याणां अजीवद्रव्याणां च । अहवा सव्वे कुसमया असोभणा अनिर्वाहकाः, सर्वधर्मेषु शोभनतरोऽयं धर्मो जिनप्रणीतः एवं नायं भवति । (१) 'सन्निनाणे वा से' सुत्तं-संजानाति संज्ञा, यथा-पूर्वाणे गां द्रष्ट्वा, पुनरपराह्ने प्रत्यभिजानीते असौ गौरिति अहं सरामीति । अमुगोऽहं पुव्वभवे आसि, सुदंसणादिवत् । (२) 'सुमिणदंसणे वा से' सुत्तं-सुमिणदंसणं१. कारागृह-रक्षकवत् । సమంతయుతంగం 3 అంతంతంగం