________________
- "श्रीदशाश्रुतस्कंधे चित्तसमाधि-अध्ययनम्-५
पंताइं भयमाणस्स विचित्तं (विवित्त) सयणासणं । अप्पाहारस्स दंतस्स देवा दंसेंति तातिणो ||४|| सव्वकाम-विरत्तस्स खमतो भयभेरवं । तओ से ओहिनाणं भवति संजतस्स तवस्सिणो ||५|| तवसा अवहडऽच्चिस्स दंसणं परिसुज्झति । उड्ढमहेतिरियं च सव्वं समणुपस्सति ।।६।। सुसमाहित-लेसस्स अवितक्कस्स भिक्षुणो । सबओ विप्पमुक्कस्स आया जाणति पज्जवे ।।७।। जता से णाणावरणं सलं होति खतं गयं । तदा लोगमलोगं च जिणो जाणति केवली ||८|| जया से दंसणावरणं सब् होइ खयं गतं । तया लोगमलोगं च जिणो पासइ केवली ॥९॥ पडिमाए विसुद्धाए मोहणिज्जे खयं गते । असेसं लोगमलोगं च पासति सुसमाहिए ॥१०॥ जहा मत्थयसूयीए हताए हम्मती तले। एवं कम्माणि हम्मंते मोहणिज्जे खयं गते ||११|| सेणावतिम्मि णिहते जधा सेणा पणस्सती । एवं कम्मा पणस्संति मोहणीज्जे खयं गते ।।१२।। धूमहीणे जधा अग्गी खीयति से निरंरिंधणे । एवं कम्माणि खीयंति मोहणिज्जे खयं गते ।।१३।। सुक्कमूले जधा रुक्खे सिच्चमाणे ण रोहति । एवं कम्मा न रोहंति मोहणिज्जे खयं गते ||१४|| जधा दड्डाण बीयाण न जायंति पुणंकुरा । कम्मबीयेसु दड्डेसु न जायंति भवांकुरा ||१५|| चिच्चा ओरालितं बोदिं नामागोत्तं च केवली । आउयं वेयणिज्जं च छित्ता भवति नीरजे ||१६|| एवं अभिसमागम्म चित्तमादाय आउसो । सेणिसोधिमुवागम्म आतसोधिमुवेहइत्ति बेमि ||१७||
पंचमा दसा सम्मत्ता ॥ ఉంఉంయంయంయంయంయుతం అంతంతమవంతం