________________
वाणियग्रामे नगरे साधु-साध्वीरुद्दिश्य चित्त-समाधि स्थान- प्ररूपणा भगवता कृता । धर्मचिन्ता-स्वप्नदर्शनादि - दश-वस्तु- प्रदर्शनम् ।
सामी समोसढे परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया । अज्जो इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंत्तेता एवं वयासी ।
इह खलु अज्जो निग्गंथाण वा निग्गंथीण वा इरियासमियाणं भासासमियाणं एसणासमियाणं आयाणभंडमत्त-निक्खेवणासमियाणं उच्चार- पासवण - खेल-सिंघाण- जल्ल-पारिट्ठावणिता समिताणं मणसमिताणं वयसमियाणं कायसमियाणं मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिंदियाणं गुत्तबंभया
आयी आय-हिताणं आय-जोतीणं आयपरक्कमाणं पक्खिय-पोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाई दस चित्त-समाहिट्ठाणाइं असमुप्पन्न- पुव्वाइं समुप्पज्जिज्जा, तंजहा
धम्मचिंता वा से असमुप्पन्नपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणितए ||१|| सण्णिणाणे वा से असमुप्पन्नपुव्वे समुपज्जिज्जा अहं सरामि ॥२॥ सुमिणदंसणे वा से असमुप्पन्नपुळे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए, जाईसरणे वा से असमुप्पन्नपुळे समुप्पज्जेज्जा, अप्पणो पोराणियं जाई सुमरित ||३|| देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा दिव्वं देवड्डि दिव्वं देवजाइं (जुइं) दिव्वं देवाणुभावं पासित्तए ||४|| ओहिणाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए ||५|| ओहिदसणे वा से असमुप्पन्नपुळे समुप्पज्जिज्जा ओहिणा लोयं पात्तिए ||६ ॥ मणपज्जवनाणे वा से असमुप्पन्नपुळे समुप्पज्जेज्जा अंतो मणुस्सखेत्ते अड्डातिज्जेसु दीवसमुद्देसु सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जाणित्तए ||७|| केवलनाणे वा से असमुप्पन्नपुळे समुप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए ||८|| केवलदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए ||९|| केवलमरणे वा से असमुप्पन्नपुळे समुप्पज्जेज्जा सव्वदुक्ख पहाणाए ||१०||
ओयं चित्तं समादाय, झाणं समणुपस्सति । धम्मे द्विओ अविमणो, निव्वाणमभिगच्छइ ||१||
ण इमं चित्तं समादाए भुज्जो लोयंसि जायति । अप्पणो उत्तमं द्वाणं सण्णीणाणेण जाणइ ||२|| अधातच्चं तु सुविणं खिप्पं पासइ संवुडे । सव्वं च ओहं तरती दुक्खदोयवि मुच्चइ ॥३॥ ००ñas ४१ |sadddd