________________
'श्रीदशाश्रुतस्कंधे चित्तसमाधि-अध्ययनम्-५
घृतादिना । यान्येव चित्तोत्पादकानि द्रव्याणि तान्येव चित्तं भवन्ति । जंमि वायथा स्त्रियां पुरुषस्य, जंमि वा दव्वे अवस्थितस्य चित्तोद्भवो भवति चित्त-उद्भूतिरित्यर्थः । जधा तीसे कम्मकारियाए घरे 'घुसलेंतीए महत्तरधूयं जायति, अण्णत्यआिण जायति । गतं दव्वचित्तं ।
भावचित्तं ज्ञानाद्युपयोगः । नाणं मण वइ-कात सहगतं । एवं दरिसणंपि ३ चस्तिंपि ३ । नाणादिसु समाहितो जोगो जस्स सो भवति नाणादिसु समाहितजोगो । आदिग्रहणाद्दंसणे चरिते य । सो जीवो भावतो चित्तं ।
अकुसलजोगनिरोहो कुसलाणं उदीरणं च जोगाणं । एवं तु भावचित्तं, होइ समाही इमा चउहा ||
समाहिद्वाणं जहा असमाधिट्ठाणेसु भणियाणि तहा भाणियव्वाणि । भावचित्तेण भावसमाधीए य अधिकारो । भावसमाधी चित्ते द्वितस्स० गाहा || भावसमाधी चित्ते द्वितस्स ठाणा इमे विसिट्ठतरा होइ । जओ पुण चित्ते चित्तसमाहीए जइयव्वं ||३५||
जता एतेसु अप्पा आहितो जुत्तो ट्ठवितो य भवति तदा इमे द्वाणा विसुद्धा विसुद्धतरा भवंति । इमे जे इदाणिं सुत्ते भणिहामि धम्मचित्तादि जाव केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा | अहवा गिहत्थातो विसुद्वतरा भवंति- होंति पुण जतोत्ति-होंति यस्मात्कारणात् चित्ते तेण चित्तसमाधौ यतितव्यं घटितव्यं परिक्कमितव्वं गतो नामनिप्फन्नो ।
इदाणिं सुत्तागमे सुत्तं उच्चारेतव्वं । अक्खलितादि तं च इमं सुत्तं तेणं । पंचमीदशा चित्त-समाधि स्थाना-ऽध्ययन- मूलसूत्रम् ।
मू०- णमो सुतदेवताए भगवतीए । सुयं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पन्नत्ता, कतराई खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाइं पन्नत्ताइं ? इमाई खलु थेरेहिं भगवन्तेहि दस चित्तसमाहिट्ठाणाइं पन्नत्ताइं तं जहा
ते काणं तेणं समयेणं वाणियगामे नगरे होत्या, एत्थ नगरवण्णओ भाणियव्वो तस्स णं वाणियग्गाम-नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे दूतिपलासए णामं चेइए होत्था, चेइय-वन्नतो भाणियव्वो, जितसत्तु राया तस्स णं धारणी देवी, एवं सव्वं समोसरणं भाणितव्वं जाव पुढवीसिलापट्टए
१. मथ्नन्त्याः ।
ॐ ४० sadd