Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 80
________________ द्रव्य श्रेणि-भावश्रेणि-स्वरूपम् । उपासक-निक्षेप: चतुःप्रकाराच । उपासका श्रावकाएवन मुनीश्वरा इति चर्चा। कुप्पवयणं तिन्नि तिसठ्ठा कुधम्म-सता | जो तेहिं पण्णवितो उवासतित्ति मोघं तत्र फलं नास्ति । यदुक्तं भवति किं निमित्तं तान्युपासति ? | उच्यते-हंदि संप्रेषे अनुमतार्थे वा । तहिं कुप्पवयणे ण सेयो सग्गो अप्पवग्गो य । सोउं तं जो उवासति मन्यते वा चिन्तयति उपलभति वा, 'ताणि य तहिं नत्यि तेण मोहुवासगो । भावे उ सम्मद्दिट्टी० गाथा भावओ सम्मद्दिट्टी संमणो जं उवासए समणे । तेण सो गोण्णं नाम उवासगो सावगो वत्ति ||३८|| भावुवासतो सम्मद्दिठ्ठी गुणेभ्यो जातं गोणं सो निर्देशे जो सम्मद्दिट्टी सम्ममणो समणे उवासति तेण कारणेण उवासतो श्रावयतीति श्रावकः । यद्येवं तेन गणधरादिः तीर्थकरं उवासंति श्रावयंति च तेषामपि उपासकत्वं श्रावकत्वं वाऽस्तु, उच्यते-कामं दुवालसंगं० गाथा . कामं दुवालसंग पवयणमणगारगारधम्मो अ । ते केवलीहिं पसूआ प उवसग्गो पसूअंति ||३९।। काममविवृतार्थे यद्यपि तुल्यं उपासकत्वं श्रावकत्वं वा तथापि दुवालसंगं गणिपिडगं, दुविधो-अणगारधम्मो सावगधम्मो य । ते अगार-अणगार-धम्मा केवलीतो पसूता षूङ् प्राणिप्रसवे प्र-उपसर्गः । तो ते सावग तम्हा उवासगा तेसु होति भत्तिगया । अविसेसंमि विसेसो समणेसु पहाणया भणिया ||४०|| तो ते श्रावका भवंति । तम्हत्ति-तस्मात्कारणात् जे तेसु भत्तिगता तेउवासगा सावगा य भवंति, साधू गिही वा । यद्येवमविशेषो भवति, तस्मादेकान्तेनैव गिहिणो सावगा उवासगा य भवंति । ण भवंति साधवो सावगा उवासगा वा इति । कथं ? उच्यते-प्राधान्यत्वात्, साधवस्तु केवलज्ञानोत्पत्तेः कृत्स्नश्रुतत्वाच्च चोद्दसपुव्वी जदा तदा णो उवासगा भवंति एकान्तेनैव श्रवंति उवासिज्जंति वा । श्रावकास्तु अकृत्स्न-श्रुतत्वात् नित्योपासनाच्च उवासगा एव भवंति, देशं श्रवंति श्रुतज्ञानस्य । इतरे चोद्दसपुव्वाणि श्रवंति, उपास्यंते चान्यैः, तेन ते श्रावका एव । तो ते गाथा ४० । कामं तु गाथा-उच्यते, कामं तु निरवसेसं सव्वं जो कुणइ तेण होइ कयं । तंमि ठिताओ समणा नोवासगा सावगा गिहिणो ॥४१॥ १.श्रेयः प्रमृतीनि । ఉదయంయుతంగుతుంటయయం ఆధంతంతంతంతమయం

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174