Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
संग्रह परिज्ञा-संपदा । आचार्यस्य निरिणत्वभवने चतुष्प्रकार-विनयप्रतिपत्ति-व्याख्यानम् । शिष्यस्य विनयकरणप्रकाराः ।
वाएति पाढेति, अत्थं सुणावेति, गेण्हावेति हितं, वाएति हितं णाम जं तस्स जोग्गं । परिणामगं वाएति दोण्ह वि हितं भवति । अपरिणामगं अतिपरिणामगं वा ण वाएति तं अहितं तेसिं भवति, परलोगे इहलोगे य, निस्सेसं नाम-अपरिसेसं जाव समत्तं सूत्रं ||२||
___ वि नानाभावे, क्षिप प्रेरणे, पर-समयातो विक्खेवयति स-समयं तेण गाहिति अदिट्टधम्म दिट्टधम्मताए तत् धर्मः स्वभावः, सम्मदंसणमित्यर्थः । अद्दष्टं दृष्टवत्पुव्वंति पढमं ण दिह्रो दिठ्ठपुव्वताए जधा-भ्रातरं पितरं वा मिच्छादिलुिपि होंतगं, दिठ्ठपुव्वगो सावग इत्यर्थः । तं समानधर्मं कारयति पव्वावेति । चुतं-धम्मातो चुतो भट्ठो चस्तिधम्मातो वा दंसणधम्मातो वा, तंमि चेव धम्मे ठावयति । तस्सेवत्ति-कस्स चास्तिधम्मस्स हिताए जा तस्स वृद्धिर्भवति, अणेसणादी ण गेण्हति गिण्हतं वारेति । अहवा जं 'इध परे य हितं सुधाए जधा तस्स वृद्धिर्भवति जं हितं खमं निस्सेसाय मोक्खाय आणुगामियं अवितहकारी जहा इध भवति । संते णाणे एताणि अणुढेति धम्मस्स हितादीणि ।।३।।
दोसा कसायादी बंधहेतवो अथवा पगडीतो नियतं निश्चितं वा घातयति विनाशयतीत्यर्थः । कुद्धस्स सीतघर-समाणो वंजुलवृक्षवत् । दुट्ठो कसाय-विसएस माणदुट्ठस्स वा आयारसीलभावदोसा वा विणएति, तं दोसं उवसमेति विनाशयतीत्यर्थः । कंखा भत्तपाणे परसमए वा संखडिए णदीजत्ताए वा अण्णस्स य सन्नायगा तहिं एहिति ताहे तेण सद्धिं अण्णावदेसेण पत्थविज्जति । उक्तं चसंपण्णमेवं तु भवे गणित्तं जं कंखिताणंपि हणेति कंखं । आता सुप्पणिहिते यावि भवति आता-आत्मा स कहं सुप्पणिहितो होति ? उच्यते जदा सयं तेसु कोहदोस-कंखासु ण वट्टति, तदा सुप्पणिहितो भवति । पणिधानं वा पणिधी, सोभणा पणिधी सुप्पणिधी ||४||
एवायरिएण सिस्सो गाहितो सिस्सेणवि आयरियस्स विणतो पउंजितव्यो । तस्थिमं सत्तं तस्स णं एवं गणजातीयस्स अंतेवासिस्स इमा चउब्विहा विणयपडिवत्ती भवति । 'उवगरण-उप्पातणया...४', उवगरण-उप्पादणा ताव चउविधा पण्णत्ता । तं जधा-अणुप्पन्नाइं उवगरणाइं उप्पाइत्ता भवति । जति आयरितो सयमेव उवगरणं उप्पाएइ तो वायणादि ण तरति दातुं , अतो सिस्सेण उप्पाएतव्वं । उवगरणं चत्य-पत्त-संथारगादि । पोराणाइं उवकरणाइं सारक्खित्तासंगोवित्ता भवति सारक्खति । काले पाउणति । जुत्तं च सिव्वति विधीए पाउ१.इह 1 २. सुखाय । ఉండిందంతయుగుండం 30 ఉదంతంతువుందం

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174