________________
संग्रह परिज्ञा-संपदा । आचार्यस्य निरिणत्वभवने चतुष्प्रकार-विनयप्रतिपत्ति-व्याख्यानम् । शिष्यस्य विनयकरणप्रकाराः ।
वाएति पाढेति, अत्थं सुणावेति, गेण्हावेति हितं, वाएति हितं णाम जं तस्स जोग्गं । परिणामगं वाएति दोण्ह वि हितं भवति । अपरिणामगं अतिपरिणामगं वा ण वाएति तं अहितं तेसिं भवति, परलोगे इहलोगे य, निस्सेसं नाम-अपरिसेसं जाव समत्तं सूत्रं ||२||
___ वि नानाभावे, क्षिप प्रेरणे, पर-समयातो विक्खेवयति स-समयं तेण गाहिति अदिट्टधम्म दिट्टधम्मताए तत् धर्मः स्वभावः, सम्मदंसणमित्यर्थः । अद्दष्टं दृष्टवत्पुव्वंति पढमं ण दिह्रो दिठ्ठपुव्वताए जधा-भ्रातरं पितरं वा मिच्छादिलुिपि होंतगं, दिठ्ठपुव्वगो सावग इत्यर्थः । तं समानधर्मं कारयति पव्वावेति । चुतं-धम्मातो चुतो भट्ठो चस्तिधम्मातो वा दंसणधम्मातो वा, तंमि चेव धम्मे ठावयति । तस्सेवत्ति-कस्स चास्तिधम्मस्स हिताए जा तस्स वृद्धिर्भवति, अणेसणादी ण गेण्हति गिण्हतं वारेति । अहवा जं 'इध परे य हितं सुधाए जधा तस्स वृद्धिर्भवति जं हितं खमं निस्सेसाय मोक्खाय आणुगामियं अवितहकारी जहा इध भवति । संते णाणे एताणि अणुढेति धम्मस्स हितादीणि ।।३।।
दोसा कसायादी बंधहेतवो अथवा पगडीतो नियतं निश्चितं वा घातयति विनाशयतीत्यर्थः । कुद्धस्स सीतघर-समाणो वंजुलवृक्षवत् । दुट्ठो कसाय-विसएस माणदुट्ठस्स वा आयारसीलभावदोसा वा विणएति, तं दोसं उवसमेति विनाशयतीत्यर्थः । कंखा भत्तपाणे परसमए वा संखडिए णदीजत्ताए वा अण्णस्स य सन्नायगा तहिं एहिति ताहे तेण सद्धिं अण्णावदेसेण पत्थविज्जति । उक्तं चसंपण्णमेवं तु भवे गणित्तं जं कंखिताणंपि हणेति कंखं । आता सुप्पणिहिते यावि भवति आता-आत्मा स कहं सुप्पणिहितो होति ? उच्यते जदा सयं तेसु कोहदोस-कंखासु ण वट्टति, तदा सुप्पणिहितो भवति । पणिधानं वा पणिधी, सोभणा पणिधी सुप्पणिधी ||४||
एवायरिएण सिस्सो गाहितो सिस्सेणवि आयरियस्स विणतो पउंजितव्यो । तस्थिमं सत्तं तस्स णं एवं गणजातीयस्स अंतेवासिस्स इमा चउब्विहा विणयपडिवत्ती भवति । 'उवगरण-उप्पातणया...४', उवगरण-उप्पादणा ताव चउविधा पण्णत्ता । तं जधा-अणुप्पन्नाइं उवगरणाइं उप्पाइत्ता भवति । जति आयरितो सयमेव उवगरणं उप्पाएइ तो वायणादि ण तरति दातुं , अतो सिस्सेण उप्पाएतव्वं । उवगरणं चत्य-पत्त-संथारगादि । पोराणाइं उवकरणाइं सारक्खित्तासंगोवित्ता भवति सारक्खति । काले पाउणति । जुत्तं च सिव्वति विधीए पाउ१.इह 1 २. सुखाय । ఉండిందంతయుగుండం 30 ఉదంతంతువుందం