________________
"श्रीदशाश्रुतस्कंधे चित्तसमाधि-अध्ययनम्-५
णति । वासत्ताणं कालादीए संगोवत्ति । जहा सेहादी ण हरंति । पस्तिं जाणित्ता पच्चुद्धस्तिा भवति । पस्तिो अप्पोव्वहितो सुद्धो वा । स-गणिच्चं अन्न-गणिच्चं वा साधुं आगतं उवगरणेण उद्धरति अहाविधिं संविभत्ता भवति । अहाविधिं जहा रातिणियाए जस्स वा जो जोग्गो अहवा उवसंपज्जति । गिलाणे० 'गाहा ||१||
सहायकृत्यं साहल्लता । सा चउव्विधा- अणुलोम-वइ-सहिए तावि भवति । आयरिएण वुत्ते एवमेतं, अथवा गुरवो जं पभासंति तत्थ खेप्पं समुज्जमो, न हि सच्छंदता सेया लोए किमुत उत्तरे । अणुलोम- काय - किरिया सीसं पढमं विस्सामेति । ततो सेसं, गणि जं वा भणंति । पडिरूप काय-संफासणता-जहा सहति तहा विस्सामेति । सव्वत्थेसु जोग्गाजोग्गेसु मिण गोणसंगुलीहिं० 'गाथा । से तं साहल्लया ॥२॥
वण्णसंजलता वर्ण क्रिया-गुण-वचनविस्तारेषु, आयरितो जातीकुलेण सुत्तेण भंगा अट्ठ । पढमे भंगे याथातथ्यानां वर्णं वदति, जो अवर्णं वदति तं पडिहणति, वर्णवादिं अणुवूहति गुणवानेव जानीते वक्तुं । आता वुड्ढसेवीया भवति । वुड्डो-आयरिओं तं निच्चमेव पज्जुवासति अविरहितं करेति, आसणद्वितोय इंगितागारेहिं जाणित्ता करेति ॥३॥
भार-पच्चोरुहणता जधा-राया अमात्यादीनां भारं न्यस्य भोगान् भुंक्ते जधा वा आयरिएण अण्णस्स आयरियस्स भारो पच्चोरुभितो, एवं आयरिस्स सुत्तत्थ-गण-चिंतणाभारो तं सीसो चेव सव्वं जं जं कायव्वं गच्छस्स तं तं करेति । सा चउव्विहा-असंगहितं परियणं संगेण्हित्ता भवति । असंगहितो रुट्टो बाहिर भावं वच्चति तं संगेण्हति । सेहं आयारगोयरं गाहित्ता भवति, आयारस्स गोयरो आयारगोयरो विषय इत्यर्थः । पडिलेहण-आवस्सग भिक्ख- पाढादि गाहेति । समाणधम्मिओ साधम्मिओ गिलाणो असुहिओ आगाढाणागाढेणं अधाथामं जधासत्तीए वेतावच्चं उव्वत्तण-मत्तग- वेज्जोसहाहारे य अहाथामं अब्भुट्टेति । साहम्मियाणं अहिगरणंसि सुत्तं उच्चरेतव्वं । समाणधम्मितो सरिसधम्मो वा साधम्मिओ अधिकरणं पुव्वं भणितं । तत्थ अणिस्सितोवस्सितेत्ति - निस्सा रागो उवस्सा दोसो, अहवाऽऽहारोवहिमादी णिस्सा मम सिस्सो कुलिच्चगो वा उवस्सा, अहवा सिस्सो णिस्सा, पडिच्छगो उवस्सा । ताहिं णिस्सोपस्साहिं पक्खं ण वहति, मज्झत्थभूते तुलासमेत्ति भणितं होति । तस्स अहिगरणस्स खामण-विओसमणट्ठताए सदा समितत्ति सदा नित्यकालं समितं, स दिवसे दिवसे उट्ठाए उट्ठाए अब्भुता भवति । कहं नु-केन प्रकारेण साहम्मिया अप्पसद्दा ण महता सद्देण बोलं करेज्ज, १. साक्षिगाथा संभाव्यते ।
३८ ever