SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ "श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्-४ वा मासकप्पस्स वा । परिसा गीतत्था अगीतत्था वा । खेत्तं अट्ठाणमणट्ठाणं वा । वत्थु बाल-गिलाण-दुब्बल-खमगायरियादी रायादि पव्वइतो वा वसभाइ गीता अगीता ।।७।। से किं तं संगह-परिण्णा सुत्तं ? संगहपरिण्णा चउविधा-दव्वादि, बहुजण-पायोग्गं बहजण-जोग्गं गच्छ-जोग्गं च वित्थिन्नं, अहवा बाल-वुड. दुब्बलक्खमगायरीयादीणं जोगवाही-अजोगवाहीण य । असंगहिया खेत्तादीएहिं गच्छंति अन्नत्थ पीढएण विणा णिसिज्जा मइलिज्जति विवरेण वा वासासु, अण्णं कालं अण्णत्थवि गम्मति, अतो वासग्रहणं । प्रतिहरणीयं प्रतिहार्यं फलगं एगंगियं, पीढफलगादीणं असतीए वासासु पाणा सीतलं कुंथु० गाथा | काले जं जंमि काले कृत्यं तं तस्मिन्नेव समानयितव्यं भवति । तं जहा-अज्झयण-पडिलेहणाए उवधि-उप्पादणाए वा पढितुं सोतुं वा भिक्खस्स वा चक्कवालसामायारी विभासितव्वा । एत्थ भावसंगहो । अधागुरूं-जेण पव्वाविओ जस्स वा पढति मूले जधा गुरवो अधागुरु जे तेसिं रातिणियतरगा तेसिं विणतो अभट्ठाण-डंडग-आहारउवधि-पंथ-विस्सामणादिसु संपूयणा भवति स एवं पगारो आयरितो ||८|| अंतेवासी चउविहाए 'चउप्पयाराए जता तेणं अण्णो गाहितो होति तदा णिरिण्णो भवति आयरितो, स-रिणो लोगेवि ताव गरहितो किमु लोउत्तरे ? सिसस्स वा विणयादिजुत्तस्स दितो निरिणो भवति । विणतो संजम एव पडिवत्ति-पगारो, विणएता गाहेत्ता इत्यर्थः । णिरिणत्वं गच्छति-प्राप्नोति, आयारसुय-विक्खेवण- दोसनिग्घायणादी-आयार-मंतस्स सुयं दिज्जति, तेणायारो पढमं । आयारविणओ चउव्विधो-संजमं समायरति स्वयं, परं च गाहेति, समाचारयति सीतंतं परं, उज्जमंतं च अणुवूहति । सो य सत्तरसविधो-पुढविकाय-संजमादि | पुढवि-संघट्टण-परितावणतोदवणादि परिहरितव्वं । तवो पक्खिय-पोसधिएस तवं कारवेति परं, सयं च करेति , बारसविहो तवो भाणितव्यो । भिक्खायरियाए निउंजति परं सयं च । सव्वंमि तवे परं सयं च णिसृजति | गणसामायारी गणं सीतंतं पडिलेहणपप्फोडण-बाल-दुब्बल-गिलाणादिसु वेतावच्चे य सीतंतं गाहेति उज्जमावेति, सयं च करेति । एगल्ल-विहार-पडिमादिषु सयमण्णं वा पडिवज्जावेति । आयारेणं चउप्पगारेणं आत्मानं परं च विनयति ||१|| आयारमंतस्स सुतं दिज्जति । सुतेण विनयति अप्पाणं परं च, सुत्तं १. विनयप्रतिपत्त्या । ఉరితీయవంతంగవంతం ఉండటంతంతమంత
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy