________________
आचार-श्रुत-शरीर-वचन-वाचना-मति-प्रयोग-संपदादीनां व्याख्यानम् ।
स्वयं च गृह्णाति । असंदिग्धत्वं अमंमण-वचनमित्यर्थः । अहवा जहा त्वं सिंधवमानय संदेहो भवति अश्व-पुरुषवस्त्र-लक्षणं वा सोऊं, ण एरिस-वयणं ब्रुवते, एत्थवि दुगादि-संयोगा भाणियव्वा ||४||
तेणैवं आयार-सुय-सरीर-वयण-संपण्णेणं सीसा परिक्खित्तु वाएतव्वा ।
से किं तं वायणासंपदा २ सुत्तं विजियं उद्दिसत्ति-विचिन्त्य २ जो जस्स जोगो तं तस्स उद्दिसति सुत्तमत्थं वा । परिणामिगादि परिक्खत्ति , अभायणं न वाएति जहा अपक्क-मट्टिय-भायणे अंब-भायणे वा खीरं न छुब्भति, जइ छुब्भइ विणस्सति । एवं अतिपरिणामे अपरिणामे य ण उद्दिसति । छेदसुत्तं विजियं वाएति । जत्तियं तरति सो गिण्हितुं 'परिणिव्वविया जाधे से परिजितं जायं ताहे से अण्णं उद्दिसति, जाहकवत् । अत्थणिज्जवए-अर्थाभिज्ञो अत्येण वा तं सुत्तं निव्वाहेति । अत्यपि तस्स कधेति, गीतत्थोत्ति भणितं भवति । इत्थवि तहेव दुगाइसंजोगा । जतियमतीय-उववेतो-उत्पन्नप्रतिभ इत्यर्थः । इतरथा हि-अन्यतीर्थिकैराक्षिप्तः प्रत्युत्तरासमर्थ दृष्ट्वा शिष्या विप्रतिपात्तिं गच्छेयुः । अभिणवसड्डो वा ||५||
से किं तं मतिसंपदा सुत्तं-मन ज्ञाने, मननं मतिः, मत्या संपदा मतिसंपदा सा चउव्विधा तं उग्गहमती इहामती अवायमती धारणामती य । से किं तं उग्गहमती ? उग्गहमती छविधा पन्नत्ता, तंजधा-खिप्पं उगिण्हंति उच्चारितमात्रमेव सिस्से पुच्छंते परपवादीण वा, उच्चारितमात्रं उगिण्हति । बहूगं पंचछग्गंथसयाणि | बहविधं नाम लहेति पहारेइ गणेति । अक्खाणयं कहेति अणेगेहि वा उच्चारितं उवगेण्हति । धुवं ण विसारेति । अणिस्सियं न पोत्थयलिहियं अहवा सोउं जइ कोइ अणुभासति ताधे गिण्हति । असंदिग्धं न संकितं । उग्गहितस्स ईहा, ईहितस्स अवायः, अवगतस्स धारणा | पोराणं पुरा पढितं, दुद्धरं भंगगुविलं, शेषं कण्ठ्यं । संजोगा तहेव ||६||
से किं तं पतोग-मती सुत्तं-जानात्येव वैद्यः तत्प्रयोगं येनाऽऽतुरस्य व्याधी छिद्यते । आतं "विदाय विद् ज्ञाने धम्मं कथेतुं वादं वा कातुं आत्मानं विदाय जानीते आत्मसामर्थ्यं । पक्ष-प्रतिपक्ष-परिग्रहो-वादः । परिसा उवासगादि जाणिया अजाणिया, पुव्वं परिसं गमेति । खेत्तं मालवादि पुरी वा । वत्थु वा परवादिनो वह्वागमा न वा, राजा राजामात्यो दारुणो भद्दओ वा सभावेण । उक्तं च-दव्वं खेत्तं कालं तहा आतं "विदाय समायारिं पयुंजित्ता समत्थो वा न वा । छट्ठादीण १. परिणमय्य । २. तंजहा-इत्यर्थः । ३. प्रधारयति । ४. विज्ञायेत्यर्थः । జంతుయుతమందుంతుంతం 34 అసురుతుంటుందం