________________
"श्रीदशाश्रुतस्कंधे गणि-संपदा-अध्ययनम्-४
योजयति , संजमधुवजोगेण जुत्तो जस्स अप्पा, स भवति संजमधुवजोगजुत्तो ।
असंपग्गहितप्प त्ति-अनुत्सेकः । अहसाचार्यो , बहुश्रुतस्तपस्वी वा, सामायारिकुसलो वा , जात्यादिमदेहि वा 'अम्मत्तः ।
__ अणियत-वत्तित्ति गामे एगरातिए णगरे पंचरातिए अन्नअन्नाए भिक्खायरियाए अडति, गिहं वा णिकेतं , तं जस्स णत्थि सो अणिकेतो अगृह इत्यर्थः । चउत्थादीहि वा एषणा-विसेसेहि वा जतति ।
विसुद्धसीलो निहतसीलो, अबालसीलो अचंचलसीलो मज्झत्यसील इत्यर्थः । एतेसिंपि चउण्हं पदाणं दुग-तिग-चउ-संजोगा भाणियव्वा । अपिग्रहणाद् वुड्डसीलो तरुणसीलो जंकिंचि कातव्वे संजमाहिकारिके गिलाणादिसु वा तप्पति । च समुच्चये । तस्सायार-संपण्णस्स सुतं दिज्जति ||१||
___ सा सुत्तसंपदा चउविधा-बहुस्सुते यावि भवति । बहुस्सुतो जुगे जुगे पहाणो सुतेण, अहवा बहुस्सुतो अजिंतर-बाहिरएहि, चशब्दाद् बहुचारिती, अपिशब्दाद् बहुपरियाए, जहन्नेण पंचवरिसो, उक्कोसेण एगूणवीसो परियागं प्रति । परिजितसुत्ते सुणेतस्स णाऽसमिता | विचित्तसुत्तो-बहूहिं परियाएहिं जाणति अत्येण वा विचित्तं सुत्तं, अहवा ससमय-परसमएहिं, उस्सग्गाववातेहिं वा । उक्तं च-चित्रं बर्थयुक्तं । ते घोषा उदात्तादी, तेहिं घोषानामेव विशुद्धी घोसविसुद्धी, घोसेहिं वा जस्स सुद्धं सुतं सो परस्सवि घोसविशुद्धिं करेति । एत्यवि दुग-तिग-चउक्क-संजोगा विभासियव्वा ।।२।।
से किं तं सरीरसंपदा सुत्तं-आरोहो दीर्घत्वं परिणाहोवि तत्तितो चेव । यत्राकृतिस्तत्र गुणा वसन्ति । अणोतप्प-सरीरे, त्रपूष लज्जायां ण हीण-सरीरो अलज्जणिज्ज-सरीरो । थिरसंघयणो दढसंघयणो बलित-सरीर इत्यर्थः । बहपडिपुन्निंदिओ-संपुन्निंदिओ न काणो बहिरो वा, एत्थ दुगादि-संजोगा तहेव ||३||
से किं तं वयण-संपया सुत्तं-वचनसंपदा वचनोपेतता इत्यर्थः । आदिज्ज-वयणो ग्राह्य-वाक्यः अर्थावगाढं वा मधुरं अपरुष-वाक्यः, खीरासवादिलद्धिजुत्तो वा । निस्सितं कहं ? निस्सितो जधा कोव-निस्सितो । अहवा रागदोसादीहिं णिस्सितो । “असंदिद्धभासा सव्वभासा-विसारदः सुहं ग्राहयिष्यति, १. 'अमत्त' संभाव्यते । २. श्रृण्वतो नाऽशमिता स्यात्तथा श्रावयति अस्खलितगत्या । 'परिजियसुत्तो सणाममिव' पाठान्तरम् । ३. 'ण हीण सरीरेण' पाठान्तरम् । ४. असंदिद्धवयणो पाठान्तरम् । ఉండి ఉండి ఉంంతరం X ఉండియుందుంతుంతీయం